________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
(च) पायच्छितं ति तवो जेण.......... 'बामाइ । - मूलाचार गाथा, ३६१ व ३६३ (छ) जो चिंतइ अप्पाणं णाणसरूवं पुणो पुणो णाणी । त्रिविरचितो पायच्छितं वरं तस्सं ॥ - कार्तिकेयानुप्रेक्षा, ४५५
(ज) प्राय: प्रचुर्येण निर्विकारं चित्तं प्रायश्चित्तम् । - नियमसार (तात्पर्याख्यावृत्ति), ११३ (झ) प्रायोलोकस्तस्य चित्तं मनस्तच्छुद्धि कृत्क्रिया । प्राये तपसि वा चित्तं निश्चयस्तन्निरुच्यते ॥ - अनगार धर्मामृत, ७ / ३७ तदुभय विवेकव्युत्सर्गतपछेद -- तत्त्वार्थ सूत्र, ६/२२
६२. आलोचन प्रतिक्रमण परिहारोपस्थापना: ।
६३. (क) आलोयणपडिकमणं उभयविवेगो तहा विउस्सग्गो । तवछेदो मूलं विय परिहारो चेव सद्दहणा | -मूलाचार, गाथांक, ३६२
(ख) चारित्रसार १३७/३ (ग) धवला, १३ / ५, ४, २६ (घ) औपपातिक सूत्र, २० (ङ) से कि तं पायच्छितेण दसविहे पण्णत्ते, त जहाआलोयणारिहे जाव पारांचियारिहे । से तं पायच्छिते । - भगवती सूत्र, २५/७/१२५ (च) उत्तरज्झयणाणि, द्वितीय भाग, अध्ययन ३०, श्लोक ३१, टिप्पण संख्या ११
अणवट्ठप्पारिहे । - स्थानांग सूत्र ९/४२ दसविहे पायच्छिते पण्णत्ते पारंचियारिहे । —स्थानांग सूत्र, १०/७२
६४. नवविहे पायच्छित्ते पण्णत्ते
६५. (क) पूज्येष्वादशे विनयः ।
- सर्वार्थसिद्धि, ९/२०/४३६/७ (ख) दंसणणाण चरिते सुविसुद्धो जो हवेइ परिणामो । वारसभेदेवितवे सो च्चिए विणयो हने तेसि ॥ - कार्तिकेयानुप्रेक्षा, ४५७ ...विनय
(ग) सम्यग्ज्ञानादिषु मोक्ष साधनेषु"
सम्पन्नता ।
-राजवार्तिक, ६/२४/२/५२६/१७
१०६ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
(घ) रत्नत्रयवत्सु नीचैर्वृ' वत्तिविनयः । —धवला, १३/५,४,२६/६३/४ (ङ) विलयं नयति कर्ममलमिति विनयः ।
- भगवती आराधना विजयोदया ३०० / ५११/२१ (च) जम्हा विणयइ कम्मं अट्ठविहं चाउरंत मोक्खायं । तम् उ वयंति विउ विणयति विलीण संसारा ॥ -- स्थानांग वृत्ति, ६
(छ) मूलाचार, गाथा १८८ से २१२ तक ६६. विणओ तिविहो णाण दंसण चरित्त विणओत्ति । -- धवला, ८/३,४१ / ८८
६७. (क) ज्ञानदर्शनचारित्रोपचारः ।
(ख) चारित्रसार, १४७/५ (ग) तत्त्वार्थ सूत्र, ७/३०
- तत्त्वार्थ सूत्र, ६/२३
६८. लोगाणुवित्तिविणओ अत्थणिमित्तं य कामंतते य । भय विणओ य चउत्थो पंचमओ मोक्ख विणओ य । - मूलाचार, गाथांक, ५८०
६९. (क) भगवती सूत्र, २५/७/१२६-१४१ (ख) औपपातिक सूत्र ४०
(ग) सत्तविहे विणये पण्णत्ते, त जहा - णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वयfare, कायविए, लोगोवयार विणए ।
- स्थानांग सूत्र, ७ / १३०
७०. स्थानांग सूत्र, ४/२
७१. (क) एवं धम्मस्स विणओ, मूलं परमोपसे मोक्खो । - दशवकालिक सूत्र, ६/२/२ (ख) ज्ञानदर्शनचारित्रतप सामतीचाराः अशुभक्रियाः । तासाम पोहनं विनयः ।
- भगवती आराधना, विजयोदया ६ ७२. (क) व्यापत्ति व्ययनोदः पदयोः संवाहनं च गुणगान् । वैयावृत्यं या वानुपग्रहोऽन्योऽपि संयमिनां ॥ - रत्नकरण्ड श्रावकाचार श्लोक ११२
www.jaine