________________
जन तात्त्विक परम्परा में मोक्ष : रूप स्वरूप / ४१
(ङ) द्रव्यसंग्रह, मूल, ३० (च) अनगारधर्मामृतं, २।३७
२७. ( क ) आत्मकर्मणोरन्योन्यप्रदेशानुप्रवेशलक्षणो बंधः । - राजवार्तिक, १/४ । १७।२६।२९
(ख) स्थानाङ्ग सूत्र, स्थान २, उद्देशा २
(ग) प्रज्ञापना पद २३ सूत्र ५
समवायाङ्ग, समवाय ४
(ख) मूलाचार, गाथा १२२१
(ग) तत्त्वार्थसूत्र, ८३
२८. ( क )
(घ) द्रव्यसंग्रह मूल, ३३
(ङ) गोम्मटसार, कर्मकाण्ड, मूल, ८९।७३
२९. 'कर्म, कर्मबन्ध और कर्मक्षय' लेखक - राजीव प्रचंडिया, ऐडवोकेट
'जिनवाणी', कर्मसिद्धान्त विशेषाङ्क, १९८४,
३०. ( क ) आस्रवनिरोधः संवरः- तत्त्वार्थ सूत्र ९/१
(ख) सर्वेषामात्रवाणां तु निरोधः संवरः स्मृतः - योगशास्त्र, ७९ पृष्ठ ४
(ग) उत्तराध्ययनसूत्र, अध्याय २९, सूत्र ११
(घ) स्थानाङ्ग वृत्ति, स्था० १
(ङ) बृहद्नयचक्र, १५६
(च) राजवार्तिक, ९।१।६।५८७
३१. (क) सपुनभिद्यते द्वेधा द्रव्यभावविभेदतः । यः कर्मपुद्गलादानच्छेदः स द्रव्य
संवरः । भवहेतु क्रियात्यागः स पुनर्भावसंवर ।
(ख) स्थानाङ्ग १।१४ की टीका
(ग) सप्त तत्त्वप्रकरण, हेमचन्द्रसूरि ११२
(घ) तत्त्वार्थ० सर्वार्थसिद्धि ९।१
(ङ) द्रव्यसंग्रह, २०३४
(च) पंचास्तिकाय, २०१४२, अमृतचन्द्र वृत्ति,
(छ) पंचास्तिकाय, २०१४२, जयसेन वृत्ति,
३२. (क) संसारनिमित्त क्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गलादान
विच्छेदो द्रव्यसंवरः - सर्वार्थसिद्धि, ९।१।४०६।५
(ख) चेदणपरिणामो जो कम्मस्सासवणिरोहणे हेदु.... चाणित्तं बहुभेया णायव्वा भावसंवरविसेसा - द्रव्यसंग्रह, मूल, ३४-३५
(ग) स गुप्तिस मितिधर्मानुप्रेक्षापरीषहजयचारित्रः - तत्त्वार्थसूत्र, ९२
(घ) समिई गुप्ति परिस्सह - जइधम्मो भावणा चरिताणि । पणतिदुवीसदसवार
Jain Education International
पंचभेएहिं ...
-नवतत्त्वप्रकरण, २५
.... सगवन्ना ।
(ङ) स्थानाङ्ग ५।२।४१८
(च) समवायाङ्ग, ५
- योगशास्त्र, ७९-८०, पृष्ठ ४
For Private & Personal Use Only
धम्मो दीवो
संसार समुद्र में धर्म ही दीप है
wwww.jalihelibrary.org