________________
संस्थान, वाराणसी, १९९३, पृ० २२ । ११. श्रीमद्भागवत २/७/२०१
१२. (अ) उत्तराध्ययनसूत्र, २३ / २६ ।
यतीन्द्रसूरि स्मारकग्रन्थ जैन दर्शन
(ब) यथोक्तम्-पुरिमं पच्छिमाणं अरहंताणं भगवंताणं अवेलये पसत्ये भवइ । उत्तराध्ययन— नेमिचन्द की टीका, आत्मवल्लभ, ग्रन्थांक २२, बालापुर, १९३७, २/१३, पृ० २२ पर उद्धृत । उत्तराध्ययन, २२ / ३३-३४|
१३.
१४. वही, २३/२९।
१५. 'जो इमो' त्ति यश्चायं सान्तराणि वर्धमानस्वामियत्यपेक्षयामानवर्णविशेषतः सविशेषाणि उत्तराणि महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्थेन देशित इतीऽप्यपेक्ष्यते।
उत्तराध्ययन, नेमिचन्दकृत सुखबोधावृत्ति सहित, पृ० २९५, बालापुर, २३ / १२, वीर नि० सं० २४६३ १६. परिसुद्धं जुण्णं कुच्छितं थोवाणियत ऽण्ण भोगभोगेहि मुणयो मुच्छारहिता संतेहि अचेलया होति ।।
विशेषावश्यकभाष्य, पं० दलसुख मालवणिया, लालभाई दलपतभाई भारतीय संस्कृति विद्या मंदिर, अहमदाबाद, गाथा ३०८२, १९६६ । १७. अहपुण एवं जाणिज्जा- उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई सत्थाई परिबिज्जा, अदुवा संतरुतरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले। अपगते शीते वस्त्राणि त्याज्यानि अथवा क्षेत्रादिगुणद्धिमकणिनि वाले याति सत्यात्मपरितुलनार्थ शीतपरीक्षार्थं च सान्तरोत्तरो भवेत् सान्तरमुत्तरं प्रावरणीयं यस्य स तथा क्वचित्प्रावृणोति क्वचित्पावतिं बिभर्ति शीताशङ्कया नाद्यापि परित्यजति अथवाऽयमचेल एककल्पपरित्यागात्, द्विकल्पधारीत्यर्थः अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत् एकशाटकः संवृत्तः अथवा ऽऽत्यन्तिके शीताभावे तदपि परित्यजेदतोऽचेो भवति।
}
आचारांग (शीलांकवृत्ति), सं० जम्बूविजय, १/८/४, सूत्र २१२, पृ० २७७/
१८. देखे उपर्युक्त |
१९. देखें उपर्युक्त
3
२०. देखें उपर्युक्त |
२१. कैलाशचन्द्र शास्त्री, जैन साहित्य का इतिहास ( पूर्वपीठिका), गणेशप्रसाद वर्णी जैन ग्रन्थमाला, वाराणसी, वी०नि० सं० २४८९, पृ० ३९९ ।
२२. णो चेविमेण वत्वेण पिहिस्सामि तंसि हेमते ।
Jain Education International
अपरे वदन्ति विलम्बनकारिणा जिनस्य स्कन्धे तदारोपितमिति । भगवती आराधना, गाथा ४२३ की विजयोदया टीका, सम्पादक पं० कैलाशचन्द्रजी, भाग १, पृ० ३२५-३२६.
(ब) तच्च सुबर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति । - आचारांग शीलांकवृत्ति, १/९/२/४ की वृत्ति । (स) तहावि सुवण्णबालुगानदीपूरे अवहिते कंटराएग्गं...। किमिति वच्चति चिरधरियत्ता सहसा व लज्जता थंडिले चुतं णवित्ति विप्पेण केणति दि .. ।
आचारांगचूर्णि, ऋषभदेव केसरीमल संस्था, रतलाम, पृ०३००। (द) सामी दक्खिणवाचालाओ उत्तरवाचालं वच्चति, तत्थ सुव्वण्णकुलाए वुलिणे तं वत्थं कंटियाए लग्गं ताहे तं थितं सामी गतो पुणो य अवलोइतं, किं निमित्तं ? केती भांति जहा ममत्तीए अत्रे भांति मा अत्थंडिले पडितं, अवलोइतं सुलभ वत्थं पत्तं सिस्साणं भविस्सति ? तं च भगवता य तेरसमासे अहाभावेणं धारियं ततो वोसरियं पच्छा अचेलते तं एतेण पितुवंतस धिज्जातितेण गहितं। - आवश्यकचूर्णि भाग १, ऋषभदेव केसरीमल संस्थान, रतलाम, पृ० २७७ ।
इससे यह फलित होता है कि उनके वस्त्रत्याग के सम्बन्ध में जो विभिन्न प्रवाद प्रचलित थे-उनका उल्लेख न केवल यापनीय अपितु श्वेताम्बर आचार्य भी कर रहे थे।
२४. २५.
-
-
से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ।। संवच्छरं साहियं मासं जं ण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसज्ज वत्थमणगारे ।।
- आयारो, १/९/१/२ एवं ३ २३. (अ) यच्च भावनायामुक्तं वरिसं चीवरधारी तेण परमबेलगो जिणोति तदुक्तं विप्रतिपत्तिबहुलत्वात्। कथं केचिद्वदन्ति तस्मिन्नेव दिने तद्वत्रं वीरजिनस्य विलम्बनकारिणा गृहीतमिति । अन्ये षण्मासाच्छिनं तत्कण्टकशाखादिभिरिति साधिकेन वर्षेण तद्वखं खण्डलकब्राह्मणेन गृहीतमिति केचित्कथयन्ति केचिद्वातेन पतितमपेक्षितं जिनेनेति ।
[१०]
,
३१.
३२.
३३.
(ब) बावीसं तित्थयरा सामाइयसंजम उवइसंति । छेओवट्ठावणयं पुण वयंति उसभो य वीरो य ।।
- आवश्यकनिर्युक्ति, १२६०. २६. (अ) एवमेगे उपासत्था। सूत्रकृतांग, १/३/४/९ (ब) पासत्यादीपणयं णिच्चं वज्जेह सव्वधा तुम्हे । हंदि ह मेलणदोसेण होइ पुरिसस्स तम्मयदा।।
-भगवती आराधना, गाथा ३४१.
·
आचारांग, शीलांकवृत्ति, १/९/१/१-४, पृ० २७३ । (अ) सव्वेऽवि एगदूसेण, निग्गया जिणवरा चउव्वीसं न व नाम अण्णलिंगे, नो गिहिलिंगे कुलिंगे वा । - आवश्यकनियुक्ति, २२७.
२७. छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं जे य गुणा संभोए हवंति ते पायगहणेवि ।।
- ओपनियुक्ति, ६९९. २८. निग्गंथा एक साटका । मज्झिमनिकाय - महासिंहनादसुत्त, १/१/२० २९. देखें- दीघनिकाय, अनु० भिक्षु राहुल सांकृत्यायन एवं भिक्षु जगदीश कश्यप, महाबोधि सभा, बनारस १९३६, पासादिकसुत्त ३/ ६, पृ० २५२।
३०. भगवई, पन्नरसं सतं १०१-१५२, सं० मुनि नथमल, जैन विश्वभारती लाडनूँ, वि० सं० २१३१, पृ० ६७७-६९४ । देखें- दीघनिकाय, पासादिकसुतं ३६, १०२५२। धम्मपद, अट्टकथा, तृतीय भाग, गाथा ४८९ ।
भगवती आराधना, विजयोदया टीका, गाथा ४२३, सं० कैलाशचन्द्र सिद्धान्तशास्त्री, जैन संस्कृति संरक्षक संघ, शोलापुर, १९३८, पृ०३२४ ।
For Private & Personal Use Only
www.jainelibrary.org