________________ 227 श्री जिननामावली बद्धोऽपि मुक्त इति भासि न चासि मुक्तो बद्धोऽसि बद्धमहिमाऽपि सदासि मुक्तः / नो बद्धमुक्तपरितोऽस्यसि मोक्ष एव मोक्षोऽपि नासि चिदसित्वमरिष्ट नेमे // 22 // भ्रान्तोऽप्यविभ्रममयोऽसि सदाभ्रमोऽपि ___ साक्षाद्भमोऽसि यदि वाभ्रम एव नासि / विद्याऽसि साप्यसि न पार्श्वजडोऽसि नैवं चिद्भारभास्वररसातिशयोऽसि कश्चित् // 23 // आत्मीकृता चलितचित्परिणाममात्र विश्वोदयप्रलयपालनकर्तृ कर्तृ / नो कर्तृवोद्धृतचवोदपि बोधमात्रं तद्वर्धमान ! तव धाम किमद्भुतं नः // 24 // ये भावयन्त्यविकलार्थवतीं जिनानां नामावलीममृतचन्द्रचिदेक पीताम् / विश्वं पिबन्ति सकलं किल लीलयैव पीयन्त एव न कदाचन ते परेण // 25 // Jain Education International For Private & Personal Use Only www.jainelibrary.org