________________ अशोक के अभिलेखों की भाषा मागधी या शौरसेनी 711 ory i 5. नातिसु हेवं पतियासनेसु हेवं अपकटेसु 15. एस कटे (22) देवानंपिये पियदसि हेवं आहा (23) किम कानि सुखं अवहामी ति तथ च विदहामि (3) हे मे वा धंममहामाता पि मे ते बहुविधेसु अठेसु आनुगहिकेसु वियापटासे 7. सवनिकायेसु पटिवेखामि (4) सव पासंडा पि मे पूजिता पवजीतानं चेव गिहिथानं च स...डेसु" पि च वियापटासे (24) विविधाय पूजाया (5) ए चु इयं अतना पचूपगमने संघठसि पि मे कटे इमे वियापटा होहंति ति हेमेव बाभनेसु से मे मोख्यमते (6) सडुविसति वस अभिसितेन मे आजीविकेसु पि मे कटे 10. इयं धमलिपि लिखापिता (7) 16. इमे वियापटा होहंति ति निगंठेस पि मे कटे इमे वियापटा होहंति सप्तम अभिलेख (अ) पूर्वाभिमुख नानापासंडेसु पि मे कटे इमे वियापटा होहंति ति पटिविसिठं तेसु (धर्मप्रचार सिंहावलोकन) तेसु ते ....माता (25) धंममहामाता चु मे एतेसु चेव वियापटा देवानंपिये पियदसि लाजा हेवं आहा (1) ये अतिकंतं सबेसु च पासंडेसु (26) देवानंपिये पियदसि लाजा हेवं आहा अंतलं लाजाने हुसु हेवं इछिसु कथं जने (27) धंमवडिया वढेया नो चु जने अनुलुपाया धंमवडिया 17. एते च अंने च बहुका मुखा दान-विसगसि वियापटासे मम चे वडिथ (2) एतं देवानंपिये पियदसि लाजा हेवं आहा (3) एस व देविनं च। सवसि च मे ओलोधनसि ते बहुविधेन आ (का) लेन तानि तानि तुठायतनानि पटी (पादयंति) हिद एव दिसासु हुथा (4) अतिकंतं च अंतलं हेवं इछिस लाजाने कथं जने च। दालकानां पि च मे कटे। अंनानं च देवि- कुमालानं इमे दान अनुलुपाया धमवडिया वढेया ति नो च जने अनुलुपाय विसगेसु वियापटा होहंति ति 7. धंमवडिया वडिथा (5) से किनसु जने अनुपटिपजेया (6) 18. धंमापदानठाये धंमानुपटिपतिये (28) एस हि धमापदाने किनसु जने अनुलुपाया धंमवडिया वढेया ति (7) किनसु कानि धंमपटीपति च या इयं दया दाने सचे सोचवे च मदवे साधवे अभ्यूनामयेहं धंमवडिया ति (4) एतं देवानंपिये पिददसि लाजा च लोकस हेवं वडिसति ति (29) देवानंपिये प....सालाजा हेवं हेवं आहा (30) यानि हि कानिचि ममिया साधवानि कटानि तं आहा (9) एस मे हुथा (10) धंमसावनानि सावापयामि लोके अनूपटोपंने तं च अनुविधियंति (31) तेन वडिता च धंमानुसथिनि 19. वडिसंति च मातापितुसु सुसुसाया गुलुसु सुसुसाया वयोमहालकानं अनुसासामि (11) एतं जने सुतु अनुपटीपजीसति अभ्युनमिसति अनुपटीपतिया बाभनसमनेसु कपनवलाकेसु आव दासभटकेसु धमवडिया च वाडं वडिसति (12) एताये मे अठाये संपटीपतिया (32) देवानंपिय ....यदसि लाजा हेवं आहा (33) धंमसावनानि सावापितानि धंमानुसथिनि विविधानि आनापितानि मुनिसानं चु या इयं धंमवडि वडिता दुवेहि येव आकालेहि य ......सा पि बहुने जनसि आयता ए ते पलियो वदिसंति धंमनियमेन च निझतिया च (34) पिप विथलिसंति पि (13) लजूका पि बहुकेसु पानसहसेसु 20. तत चु लहु से धमनियमे निझतिया व भुये (35) धमनियमे चु आयता ते पि मे आनपिता हेवं च हेवं च पलियोवदाथ खो एस ये मे इयं कटे इमानि च इमानि जातानि अवधियानि जनं धंमयुतं (14) देवानंपिये पियदसि लाजा हेवं आहा (15) (36) अनानि पि चु बहुकं .....धमनियमानि यानि मे कटानि एतमेव मे अनुवेखमाने धंमर्थभानि कटानि धंममहामाता कटा धंम (37) निझतिया व चु भुवे मुनिसानं धंमवडि वडिता अविहिंसाये .....कटे (16) देवानंपिये पियदसि लाजा हेवं आहा (17) भुतानं मगेसु पि मे निगोहानि लोपापितानि छायोपगानि होसंति 21. अनालंभाये पानानं (38), से एताये अथाये इयं कटे पसुमुनिसानं अंपावडिक्या लोपापिता (17) अडकासिक्यानि पि पुतापपोतिके चंदमसुलिपिके होतु ति तथा च अनुपटीपजंतु ति मे उदुपानानि (39) हेवं हि अनुपटीपजंतं हिदत पालते आलधे होति (40) 14. खानापापितानि निसिडया च कालापिता (18) आपानानि मे सतविसतिवसाभिसितेन मे इयं धंमलिबि लिखापापिता ति (41) बहुकानि तत तत कालापितानि पटीभोगाये पसुमुनिसानं (19) एतं देवानंपिये आहा (42) इयं ल ..... एस पटीभोगे नाम (20) विविधाया हि सुखापनाया 22. धंमलिबि अत अथि सिलार्थभानि वा सिला फलकानि वा तत पुलिमेहि पिलाजीहि ममया च सुखयितेलोके (21) इमं चु धमानु कटविया एन एस चिलठितिके सिया (43) पटीपती अनुपटीपजंतु ति एतदथा मे Jain Education International For Private & Personal Use Only www.jainelibrary.org