________________
भक्तामर यंत्र -३१
Bhaktamara Yantra-31
छत्रत्रयं तव विभाति शशाककान्त"न ही अहँ णमो घोरगुणपरक्कमाणा
गं गं गं गं गं गं
गं
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥
wealth
गं
क्री ही क्रौं ह्रीं क्रौ ही क्रौं ह्रीं क्रीं ह्रीं क्रौं ही
को ही
गं
गं गं गं गं गं "न उवसग्गहरं पासं, पासं वंदामि कम्मघणमुक्क मुच्चैः स्थितं स्थगित भानुकरप्रतापम् ।
गं
गं
L |Hite-lallas palahnalayan
Husbayan
सा
ऋद्धि-ॐही अहं णमो घोरगुणपरक्कमाण । मंत्र-ॐ उवसग्गहरं पासं. पास बंदामि कम्मघणमुक्कं । विसहर विसनिन्नासं, मंगलकल्लाण आवासे
ॐ ही नमः स्वाहा। प्रभाव-राज्य-मान्यता मिलती है और सर्वत्र सन्मान प्राप्त होता है। Being respected and getting Royal approval.
छत्रत्रयं तव विभाति शशांककान्तमुच्चैः स्थितं स्थगित भानुकर - प्रतापम् । मुक्ताफल - प्रकरजाल - विवृद्धशोभ, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥