________________
भक्तामर यंत्र ३०
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥
Bhaktamara Yantra-30
कुन्दावदातचलचामरचारुशोभं
स्तम्भय स्तम्भय रह
कुरु कुरु स्वाहा ही अहे णमा घारगुणाणं।" "
न ट्री श्री श्रीपा विभ्राजते तव वपुः कलधौतकान्तम् ।
क्रैं
ऋद्धि- ॐ ह्रीं अहं णमो घोरगुणाणं ।
मंत्र ॐ ह्रीं श्रीं श्रीषाश्वनाथाय ही धरणेन्द्र पद्मावति सहिताय अट्ट मट्टे क्षुद्रविघट्टे क्षुद्रान् स्तम्भय स्तम्भय रक्षां कुरु कुरु स्वाहा ।
प्रभाव शत्रु का स्तम्भन होता है; एवं यात्रा निर्विघ्न संपन्न होती है। Removing obstacles and halting enemies.
कुन्दावदात - चलचामर - चारुशोभं, विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशांक - शुचिनिर्झर - वारिधार, मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥ ३० ।
30