________________
भक्तामर यंत्र -१५
Bhaktamara Yantra-15
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नमोस अह णमोट
नमः।
किं मन्दरादिशिखरं चलितं कदाचित? ॥१५॥
मानसीमहामान
त दसपुयाणा
अचिन्त्य
प्रबलपराक्रल
तराज श्रृंखला
नीतं मनागपि मनो न विकारमार्गम्।
नक्षा तमगादती
राकमाय
PEnter
hindip
BIbA
ऋद्धि-ॐ हीं अर्ह णमो दसपुब्बीणं । मंत्र-ॐ नमो भगवती गुणवती मुसीमा पृथ्वी बहला मानसी महामानसी स्वाहा । प्रभाव-प्रतिष्ठा और सौभाग्य में वृद्धि होती है। निर्मल ब्रह्मचर्य पालन की शक्ति मिलती है।
Strengthening chastity and increasing prestige and prosperity.
चित्रं किमत्र यदि ते त्रिदशांगनाभिर्नीतं मनागपि मनो न विकार - मार्गम् । कल्पान्तकालमरुत्ता चलिताचलेन किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥ १५ ॥
15