________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संतोष
[ ५८७]
संपत्ति
दैनिक,-पाठः ।
कृतार्थ २. अनुनीत, तोषित, प्रीत, सात्वित, संधि, सं. स्त्री. ( सं. पुं.) संयोगः, संमिलनं, प्रसादित।
संगमः, संहतिः (स्त्री.) २. ग्रंथिः, पर्वन(न.), संतोष, सं. पु. (सं.) सं-परि,-तोषः-तुष्टिः (स्त्री.), | संधिस्थान ३. मित्रीकरणं, राज्यरक्षायाः गुणवितृष्णा, शांति:-तृप्तिः (स्त्री.), प्रीतिः, विशेषः ( राजनीति )४. मैत्री, सख्यं ५. वर्ण२. आनन्दः, हर्षः, सुखम् ।
द्वयमेलनं, संहिता (व्या.) ६. रूपकांगभेदः -करना, क्रि. अ., संतुष-संतृप (दि. प. अ.), | (सा.) ७. दे. 'सेंध' ८. युगसंधिः ९. वयःनंद (भ्वा. प. से.)।
सन्धिः । संतोषी, वि. (सं.-पिन् ) दे. 'संतुष्ट' (१)।। -चौर, सं. पु. ( सं.) संधिहारकः । संथा, सं. पु. ( सं. संहिता> १) आह्निकं, -च्छेद, सं. पुं. (सं.) संहितपदविश्लेषणम् ।
-जीवक, सं. पुं. (सं.) विटः, संचारकः । संदर्भ, सं. पुं. (सं.) रचना, घटना, निर्मितिः -बंधन, सं. पुं. (सं.) स्नसा, स्नायुबंधः । (स्त्री.) २. प्रस्तावः, लेखः, प्र-नि,-बंधः -वेला, सं. स्त्री. (सं.) अहोरात्रमिलनसमयः, ३. भाष्य-टीका,-आत्मकग्रन्थः ४. लघु,-ग्रन्थः- संधिकाल: २. सायम् । पुस्तक ५. संग्रहः, संकलनं (ग्रंथ) ६. विस्तारः। संध्या, सं. स्त्री. (सं.) संधिकाल:, अहोरात्रसंदल, सं. पुं. (फ़ा.) मलयज, श्रीखंडं, संयोगसमयः २. सायंकाल:, दे. ३. उपासनाचंदनं, दे.।
भेदः ४. युगसंधिः। संदली, वि. (फा. संदल ) चंदनवर्ण, ईष- | -कालिक, वि. (सं.) संध्याकालीन, विकालत्पीत २. चंदन,-मय-निर्मित ।
संधिकाल,-सम्बन्धिन् । संदिग्ध, वि. (सं.) संदेह-संशय,-युक्त-पूर्ण, -बल, सं. पुं. (सं.) निशाचरः, राक्षसः । निश्चयशून्य, सविकल्प. विकल्प्य ।। -राग, सं. पुं. (सं.) संध्या-विकाल-विका-व्यक्ति, सं.पुं.(सं. स्त्री.) शंकित-शंक्य, जनः। लक, रक्तिमन-शोणिमन्-रागः। संदक, सं. पं. (अ.) संपुटः, पेटा, मंजूषा, -वंदन, सं. पु. ( सं. न.) संध्योपासनम् । समुद्गः ।
संन्निकर्ष, सं. पुं. (सं.) सन्निधिः, सन्निधानं,
| सामीप्यं २. इन्द्रियार्थसम्बन्धः। . । समुद्गकः।
संनिपात, सं. पुं. (सं.) वातपित्तकफानां युगसंदूकची,सं.स्त्री.
• J करण्डकः, संपुट(टि)कः । । पद् विकारः, विकारोत्पादकं मिलितदोषत्रयं संदेश, सं. पुं. (सं.) संवादः, वार्ता, वाचिकं, २. समाहारः, समूहः ३. समवपातः ४. समु. दिष्टं, आख्यायनी २. वंगप्रांतीयमिष्टान्नभेदः। । ड्यनं ५. संयोगः, मिश्रणम् ।। -भेजना, क्रि. स., संदिश् (तु. प. अ.), संनिवेश, सं. पुं. (सं.) समुपवेशः-शनं वाचिकं-दिष्टं प्रेष् (प्रे.)।
२. उपवेशः-शनं, आसितं, निषदनं ३. आ-नि,-हर, सं. पुं., वार्ताहरः, वातिकः, सांदेशिकः, धानं, स्थापनं ४. प्रतिबन्धनं, उत्खचनं, प्रणिदूतः, आख्यायकः।
धानं ५. गृहं ६. समूहः ७. रचना ८. संस्थानं संदेसा, सं. पुं., दे. 'संदेश' (१)।
९. प्रतिमादीनां स्थापनम् । संदेह, सं. पुं. (सं.) संशयः, विचिकित्सा, संनिहित, वि. (सं.) निकट-समीप,-स्थ-वर्तिन द्वापरः, विकल्पः, द्वैधं, आशंका, निश्चय निर्णय-, । २. ( समीपे ) स्थापित । अभावः २. प्रत्यय-विश्वास, अभावः ५. अर्था- संन्यास, सं. पुं. (सं.) आर्यजीवनस्य चतुर्थालंकारभेदः (सा.)।
| श्रमः, प्रव्रज्या, वैराग्यं २. काम्यकर्मन्यासः संदोह, सं. पुं. (सं.) समूहः, निकरः। (गीता ) ३. जटामांसी। संधान, सं. पुं ( सं. न.) अभिषवः, संधानी, | संन्यासी, सं. पुं. (सं.-सिन् ) चतुर्थाश्रमिन, मधसज्जीकरणं, संधिका २. चापे बाणयोजन | परि, ब्राजकः-वाज, श्रमणः, भिक्षुः, मस्करिन्, ३. मदिराभेदः ४. संघट्टनं, संयोजनं ५. अन्वे- कर्मन्दिन्, पाराशरिन् । षणं ६. सजीवनं, दे. ७. संधिः ८. अवदशः संपत्ति, सं. स्त्री. (सं.) विभवः, वैभवं, ऐश्वर्य, ९. कांजिकं १०.संधानिका ।
| अर्थः, धनं, वित्तं, श्रीः-लक्ष्मीः-समृद्धिः (स्त्री.)
पेटिका, |
संदूकचा, सं. पु. ) (अ.+फा.)
For Private And Personal Use Only