________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
यूरोप
[४६२
योनि
यूरोप, सं. पुं. (अं. युरोप ) *यूरोपः, महाद्वीप- उपायाः (पुं.) [ यमनियमासनप्राणायामविशेषः।
प्रत्याहारधारणाध्यानसमाधयोऽष्टावंगानि । यूरोपियन, वि. ( अं.) *यूरोपीय, यूरोप,-संवं. योगांजन, सं. पु. ( सं. न.) सिद्धांजनं, भूगधिन्-विषयक। सं. पुं., यूरोपीयः, यूरोप- भस्थपदार्थदर्शककज्जलम् २. नेत्ररोगनाशवासिन् ।
कांजनम् । यूष, सं. पुं. (सं. पुं. न.) जूषः-धं, द्विदल- योगाभ्यास, सं. पुं. ( सं. न.) योगांगानुष्ठानं, क्वाथरसः । दे. 'शोरबा' ।
योगसाधनम् । ये, सर्व. ( हिं. यह ) इमे-पते, इदम, एतद् के | योगासन, सं. पुं. (सं. न.) ब्रह्मासनं, बहुवचन के रूप।
ध्यानासनम् । यों. अव्य. ( सं. एवमेव >) इत्थं. एव. अनेन योगिनी, सं. स्त्री. (सं.) योगाभ्यासिनी. प्रकारेण, एतया रीत्या।
तपस्विनी २. रण,-पिशाची-पिशाचिका। --तो, क्रि. वि. प्रायः, प्रायशः, प्रायेण | योगी, सं. पुं. (सं.-गिन् ) योगाभ्यासिन, २. साधारण्येन, सामान्यतः।।
तपस्विन, तापसः, यतिः, मुनिः, वैरागिन-ही, क्रि. वि., एवमेव, इत्थमेव २. व्यर्थे, | गिकः, संन्यासिन्। मुधा, निष्प्रयोजनं ३. अकारणं, अहेतुकम् । | योगीश्वर, सं. पुं. (सं.) योगीन्द्रः, योगिराजः। -ही सही, क्रि. वि... एवमस्त. एच भवत. योगेश्वर, स. पुं. (सं.) श्रीकृष्णः २. शिवः तथास्तु।
३. योगेन्द्रः, सिद्धः, योगेशः। योग, सं. पुं. (सं.) चित्तवृत्तिनिरोधः, मनः
| योग्य, वि, (सं.) क्षम, शक्त, समर्थ, पात्रं स्थैर्य २. दर्शनशास्त्रविशेषः ३. मोक्षोपायः, ।
२. सुशील, श्रेष्ठ, ३. चतुर, दक्ष, निपुण मुक्तियुक्तिः ( स्त्री.) ४. संधिः, संगः, सं(समा)
४. उचित, उपपन्न, युक्त। गमः, संहतिः (स्त्री.), संयोगः, संश्लेषः ।
| योग्यता, सं. स्त्री. (सं.) क्षमता, सामर्थ्य ५. उपायः ६. औषधं ७. धनं ८. लाभः |
| २. चातुर्य, नैपुण्यं ३. औचित्यं, युक्तता। ९.शुभ-मंगल, अवसरः-मुहूर्तः (त) १०. दूतः, / योग्या, सं. स्त्री. (सं.) युवती, तरुणी २. चरः ११. बलीवर्दशकटी १२. चातुर्य अभ्यासः ३. शल्यक्रियाभ्यासः। १३. वाहनं १४. परिमाणः १५. नियमः | योजक, वि. (सं.) संयोजक, सम्मेलक, १६. उपयुक्तता १७. सामाधुपायचतुष्टयं
| संश्लेषक। सं. पुं. डमरुमध्यम्, बृहद्भूखण्ड१८. वशीकरणोपायः १९. ध्यान, चिंतनं | युग्मयोजकसूक्ष्मभूभागः। २०. संबंधः २१. धनोपार्जनवर्द्धने २२. सौहार्द | योजन, सं. पुं. (सं. न.) (१-३) द्वि-चतुः२३. वैराग्यं २४. संकलनं, परिसंख्या, पिंड- | अष्ट, कोशी ४. योगः ५. संयोजनम् । कारणं (गणित) २५. सौकर्य २६. तिथिवार- | योजना, सं. स्त्री. (सं.) उघायः, कल्पना,
नक्षत्रादीनां स्थितिविशेषः ( ज्यो.)। प्रयोगः, प्रयुक्तिः ( स्त्री.) २. नियुक्तिः (स्त्री.) .-क्षेम, सं. पुं. ( सं. न.) अनागतानयनागत- | ३. रचना, विन्यासः ४. व्यवस्था, आयोजनं । रक्षणे ( न. द्वि.), प्राप्तिरक्षणे । जीवननिर्वाहः | योद्धा, सं. पुं. ( सं. योद्धृ) भटः, योधः, २. मंगलं ३. लाभः ४. राष्ट्रसुव्यवस्था | योधा, वीरः, शूरः,सैनिकः, आयुधिकः, युद्ध५. दायादेषु अविभाज्यं वस्तु ( न.)।
__शस्त्र, उपजीविन्, अस्त्र-शस्त्र, धरः भृत्.-निद्रा, सं. स्त्री. (सं.) योगसमाधिः
आजीवः । २, वीरगतिः (स्त्री.)।
योनि, सं. स्त्री. ( सं. पुं. स्त्री.) भगं, वरांगं, ---फल, सं. पुं. (सं. न.) संकल:, पिंडः, स्मरमंदिरं, रतिगृहं, अधरं, स्मर-कंदर्प, कूपः परिसंख्या (गणित)।
नारी,-गुह्य-उपस्थं, संसारमार्गः २. कारणं -बल, सं. पुं. (सं. न.) तपोबलं, योग- | ३. उद्गमः, उद्भवः, निर्गमः ४. प्राणिजातिः शक्तिः (स्त्री.)।
(स्त्री.) ५. देहः ६. गर्भः ७. जन्मन् (न.) योगांग, सं. पु. ( सं. न.) योग,-साधनानि । ८. गर्भाशयः ।
For Private And Personal Use Only