________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रहल
[ ४३० ]
भंगरा
-रंध्र, सं. पु. ( सं. न.) ब्रह्म,-छिद्र-द्वारम् । ब्रह्मानंद, सं. पुं. (सं.) ब्रह्मदर्शनालादः । -रात्रि, सं. स्त्री. (सं.) ब्रह्मणो निशा, प्रलया- ब्रह्माभ्यास, सं. पुं. (सं.) वेद, अध्ययनं. वधिः ( = १०० चतुर्युगी)।
स्वाध्यायः। -वर्चस, सं. पुं. (सं. न.) तपःस्वाध्यायजं ब्रह्मावर्त, सं. पुं. (सं.) तपोवटः, सरस्वतीतेजस् (न.)।
दृषद्वत्योर्मध्यवर्तिदेशः। -वचेस्वी, वि. (सं.-स्विन्) ब्रह्मवर्चसविशिष्ट । ब्रह्मासन, सं. पु. (सं. न.) योग-ध्यान, -वादिनी, सं. स्त्री. (सं.) गायत्री । वि.,
आसनम् । वेदोपदेष्ट्री।
ब्रह्मास्त्र, सं. पुं. (सं. न.) ब्रह्मस्वरूपमस्त्रं ..-वादी, वि. (सं.दिन् ) वेदोपदेशकः ।।
२. अमोधास्त्रभेदः। -विद, वि. (सं.) ब्रह्मवेत्त २. वेदार्थज्ञः ।।
ब्राह्मण, सं. पुं. (सं.) आर्याणामुत्तमो वर्ण: .-विद्या, सं. स्त्री. (सं.) उपनिषद्-परा, विद्या ।
२. विप्रः, ज्येष्ठवर्णः, अग्र,-जन्मन्-जातकः । -वेत्ता, सं. पुं. (सं.-वेत्तृ ) ब्रह्मज्ञः ।
भूदेवः, द्विजन्मन्-जातिः, वक्त्रजः, द्विजः, -वैवर्त्त, सं. पुं. (सं. न.) पुराणविशेषः ।।
गुरुः, द्विजोत्तमः, षटकर्मन्, ब्रह्मन् (सब पुं.)। -समाज, सं. पुं. (सं.) श्रीराममोहनराज
ब्राह्मणत्त्र, सं. पु. ( सं. न. ) द्विजत्वं, विप्रत्वं, प्रवतितः संप्रदायविशेषः ।
ब्राह्मण्यम् इ.। -~-सूत्र, सं. पुं. (सं. न.) दे. 'यज्ञोपवीत'
ब्राह्मणी, सं. स्त्री. (सं.) ब्राह्मगपत्नी २. ज्येष्ठ२. शारीरिकसूत्रम् ।
वर्गा, द्विजोत्तमा ३. बुद्धिः ( स्त्री.)। -हत्या, सं. स्त्री. ( सं.) विप्रवधः ।
ब्राह्ममुहूर्त, स. पुं. ( सं. पुं. न.) अरुणोदय-हत्यारा, सं. पुं. (सं.+हि.) विप्रघ्नः
| कालस्य प्रथमदंडद्वयम् ।। ब्राह्मणघातकः।
ब्राह्मी, सं. स्त्री. (सं.) दुर्गा २. भारतवर्षस्य 'ब्रह्मत्व, सं. पुं. (सं. न.) परमेश्वर, त्वं-ता
प्राचीनलिपिविशेषः ३. (बूटी) सोमवल्लरी, २. ब्राह्मणत्वम् ।
सुरसा, परमेष्ठिनी, ब्रह्मकन्यका, शारदा, ब्रह्मर्षि, सं. पुं. (सं.) वसिष्ठादयो मंत्रद्रष्टारः
सरस्वती। ऋषयः २. ब्राह्मण: ऋषिः । ब्रह्मा, सं. पुं. ( सं.ह्मन् पुं.) चतुर्मुखः, अष्ट
ब्रिटिश, वि. ( अं.) आंग्ल । कर्णः, अजः, कः, कंजः, कमल-पद्म-अब्ज,
ब्रुश, सं. पुं. (अं.) आधर्षणी, लोममयी शोधनीयोनिः, वि-धातु, नाभिजः, पद्मासनः, पर
| मार्जनी २. कूचिका-ची, तूलिका, वर्तिका । मेष्ठिन्, पितामहः, विधिः, विरिंचः-चि:-चनः बरी, सं. स्त्री. ( अंबरी) यवासवनी। विश्वसृज , सर्वतोमुख, स्रष्ट्र, स्वयंभूः, हंस
| ब्रोंकाइटस, सं. पुं. (अं. श्वासनालीभुजप्रदाहः ।। वाहनः, हिरण्यगर्भः (सब पुं.)।
ब्लाक, सं. पुं. ( अं.) चित्रफलकः-कं २. चतुब्रह्मांड, सं. पुं. (सं. न.) भुवनकोपः, विश्व
| रस्रो भूखंडः ३. गृहवर्गः। गोलकः, विश्व, जगत् (न.),जगती, त्रिभुवनम् ।
ब्लीचिंग पौडर, सं. पुं. ( अं.) श्वेतनक्षोदः, "ब्रह्माक्षर, सं. पुं. (सं. न.) ओम् इत्यक्षरम ,
रंगनाशकचूर्णम् । प्रणवः, ओङ्कारः।
| ब्लेडर, सं. पुं. (अं.) मूत्राशयः, बस्तिः (पुं. ब्रह्माणी, सं.स्त्री. (सं.) ब्रह्मण: पत्नी, शतरूपा, स्त्री.) २. पित्ताशयः ३. (पादकन्दुकस्य) सावित्री, सरस्वती, गायत्री।
अन्तःकोषः।
भ, देवनागरीवर्णमालायाश्चतुर्विंशो व्यंजनवर्णः, | कल्लोल: ५. पराजयः ६. खंड:-डं ७. बाधा, भकारः।
विघ्नः ८. वक्रता, जिह्मता ९. दे. 'लकवा' । भंग', सं. स्त्री., दे. 'भांग'।
| भंगड़, वि. (हि. भांग ) भंगाप, भंगापायिन् । भंग, सं. पुं. (सं.) भंजनं, भेदनं २. विनाशः, ॐगरा',सं.पं. (सं. भगराजः) केश्यः केशरंजनः, विध्वंसः ३. अतिक्रमणं, उल्लंघनं ४. तरंगः, कुन्तलवर्द्धनः, पितृप्रियः, भृगः, केशराजः ।
For Private And Personal Use Only