________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नोटिस
[ ३४३ ]
न्याय
-बुक, सं. स्त्री. ( अं.) अभिज्ञानसंचितिः , नौकराना, सं. पुं. (फा. नौकर ) दे. 'दस्तूरी' (स्त्री.)।
२. सेवक-दास,-पुरस्कारः-वेतनम् । नोटिस, सं. पुं. ( अं.) विज्ञापना, ख्यापना, नौकरानी, सं. स्त्री. (फा. नौकर) सेविका, सूचना, विज्ञप्तिः (स्त्री.) २. विज्ञापनं, । परिचारिका, दासी, चेटी, प्रेष्या, मुजिष्या, सूचनापत्रम् ।
सैरं(रि)ध्री। -देना, क्रि. स., विज्ञा-प्रख्या (प्रे.) सूच् नौकरी, सं. स्त्री. (फा. नौकर ) सेवा, दास्यं, (चु.)।
प्रेभ्य-मत्य,-भावः । नोन, सं. पुं., ( सं. लवणम् )।
-पेशा, सं. पुं. (ना.) सेवाजा विन्, वैतनिकः, कैंचिया-, काचं, काचलवणं, काचसौवर्चलम् । दे. 'नौकर' । काला-, कृष्णलवणं, सौवर्चलं, शूलनाशनं, | नौका, सं. स्त्री. (सं.) दे. 'नाव' । हृद्यगन्धम् ।
नौछावर, सं. स्त्री., दे. 'निछावर' । खारी--, ऊषरज, औषरकं, सार्वगुणं, मेलकल- | नौज, अव्य० ( अ. नऊज ) शान्तं पापम्, मैवं वणम् ।
भूयात् । नैवं भवतु। संचर ( कटीला )-, खण्ड-काल-विड, लवणं, | नौजवान, सं. पु., ( फ़ा.) दे. 'नवयुवक'। . विडम् ।
नौजवानी, सं. स्त्री. (फ़ा.) नौवयौवनं, तारुण्यं, समुद्री-,सागरज, सामुद्रिकं, लवणाब्धिजं, कौमारं-रकं, नव-पूर्व-प्रथम,-वयस् ( न.)। त्रिकूट-द्रोणी, लवणम् ।
नौता, सं. पुं., दे. 'निमंत्रण'। सांभर-, शाकम्भरीयं, रौम, रौमकं, साम्बरं, | नौबढ़-ढ़िया, सं. पुं. (सं. नव+हिं. बढ़ना) सम्बरोद्भवम् ।
नवोदयः, नवोत्थानम् । सेंधा-, सैन्धवं, सिन्धु,-उत्थं-उपलं-जं-लवणं नौबत, सं. स्त्री. (फा.) पर्यायः, वारः २. लवणोत्तमम् ।
दशा, गतिः (स्त्री.) ३. वैभवादिसूचकं वाघम् । नोना. सं. पु. ( सं. लवर्ण> ) सीताफलं, गंड-|-बजना, मु., मंगलोत्सवः प्रवृत् (भ्वा.आ.से)। गात्र २. लवणमृत्तिका २. यवक्षारभेदः । वि., | नौमी, सं. स्त्री., दे. 'नवमी' । क्षार-लवण,-युक्त-मय २. लावण्ययुत, सुंदर नौलक्खा -खा, वि. (हिं.नौ+लाख) नवलक्षार्ध, ३. उत्कृष्ट ।
महाघ, महामूल्य। नौ', वि. ( सं. नवन् )। सं. पुं. उक्ता संख्या, नौसादर, सं. पुं. (फ़ा. नौशादर ) नरसारः, तदंकः (९) च।
अमृत-वज्र,-क्षारं, चूलिकालवणम् । -खंड, सं. पुं., भूमेर्नव भागाः।
नौसिख-खिया, सं. पुं. (सं. नवशिक्षितः ) -गुना, वि., नव,-गुण-गुणित ।।
अनभ्यस्तः, शैक्षः, नव, शिष्यः-च्छात्रः। -दो ग्यारह होना, मु., सत्वरं पलाय (भ्वा. | न्यककार, सं. पुं. (सं.) अभिभवः, पराजयः, आ. से.), प्रस्था ( भ्वा. आ. अ.)।
न्यक्करणम्, २. तिरस्कारः । -रत्न, सं. पुं., दे. नवरत्न'।
न्यग्रोध, सं. पुं. (सं.) वटः, जटालः, अवरोहिन्, नौ२, वि. ( फा.; सं. नव) दे. 'नया'। वृक्षनाथः, रक्तफलः । -आबाद, वि., (फ़ा.) अधि, वासिन्-निवेशिन्। | न्याय, सं. पुं. (सं.) पक्षपाताभावः, सम--आबादी, सं. स्त्री. (फ़ा.) नव, अधिनिवेश:- दर्शित्वं, साम्यं, सर्वसमता, धर्मः, न्याय्यता, वासितप्रदेशः।
न्यायिता, साधुता २. अपराधानुरूप-योग्यनौकर, सं. . ( फा.) सेवकः, भृत्यः, दासः, न्याय्य,-दंड: ३. आन्वीक्षिकी, तर्कः, तर्क-न्याय, किंकरः, प्रेष्यः, अनु-उपजीविन्, परि, जन:- विद्या-शास्त्रं, युक्तिवादः। चारकः, अनु-परि, चरः, चेटः, नियोज्यः, | -करना, क्रि. स., निर्णी (भ्वा. प. अ.), भुजिष्यः, वैतनिकः, भतकः। ।
अव-संप्रधृ (चु.), परिच्छिद् (रु. प. अ.), -चाकर, सं. पुं., परिजनः, दासवर्गः। । व्यवसो (दि. प. अ.) २. व्यवहारं दृश (भ्वा, -शाही, सं. स्त्री., भृत्य, राज्यं-शासनम् ।। प. अ.) अवेक्ष ( भ्वा. आ. से.), कार्य निणी ।
For Private And Personal Use Only