________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कौमारिकेय
[ १३३ ]
क्रिकेट
कौमारिकेय, सं. पुं. (सं.) अनूढा-कुमारी- | क्यों, क्रि. वि. (सं. किम् ) किं, केन हेतुनाकन्या-पुत्रः-तनयः ।
कारणेन, किन्निमित्तं, किमर्थ, कुतः, कस्मात् कौमियत, सं. स्त्री. (अ.) राष्ट्रियता, जातीयता।। २. कया रीत्या, कथम् । कौमी, वि. ( अ. ) राष्ट्रि(ष्ट्री )य, देशीय, | -कर, कथं, केन प्रकारेण २. किमर्थं, किम् । जातीय।
-कि,-यतः, यत् , यस्मात् । -हुकुमत, सं. स्त्री., राष्ट्रियशासनं, स्वराज्यं । | | -नहीं, निःसंदेहं, निःसंशयं, अवश्यं, ध्रुवम् । कौमुदी, सं. स्त्री. (सं.) ज्योत्स्ना , दे. 'चाँदनी'। क्रदन, सं. पु. ( सं. न. ) रोदनं, रुदितं, अश्रुकौर, सं. पुं. (सं. कवलः ) ग्रासः, गुड कः, | पातः २. परिदेवना-नं, आ-वि, क्रोशः। पिंडः।
क्रतु, सं. पुं. (सं.) यज्ञः, यागः २. संकल्प: कौरव, सं. पुं. (सं.) कुरुराजसंतानः । ३. अभिलाषः ४. विवेकः ५. इन्द्रियं ६. जीवः -पति, सं. पु., दुर्योधनः।
७. विष्णुः ८. आषाढः ९. श्रीकृष्णपुत्रः। कौल, वि. (सं.) दे. 'कुलीन' ।
क्रम, सं. पुं. (सं.) अनुक्रमः, आनुपूर्वी-व्य, कौल, सं. पुं., दे. 'कौर'।
पारंपर्य, परंपरा, विन्यासः, व्यवस्था, संविकौल, सं. पुं. (अ.) प्रतिज्ञा, समयः
धानं, विरचनं २. प्रकार, विधिः (पुं.) रीतिः २. उक्तिः ( स्त्री.)।
(स्त्री.) ३. पादविन्यासः ४ काव्यालंकारभेदः । कौवा, सं. पुं. (सं. काकः ) वायसः, ध्वाक्षः,
--करके या से, क्रि.वि., अनुक्रम, यथाक्रम, मौकुलिः (पुं.), एकाक्षः उलूकारिः (पु.),
अनुपूर्वशः. आनुपूर्येण २. शनैः शनैः, अल्पाकरटः, कुणः, द्रोणः २. अलिजिह्वा, शुंडिका, लंबिका ३. धूर्तः ४. वंचकः।
ल्पशः, उत्तरोत्तरम् । --परी, सं. स्त्री., अतिकुरूपिणी नारी।
क्रमण, सं. पुं. (सं.) पादः, चरणः २. अश्वः, -उठाना, मु. बालशंडिकां उत्स्था (प्रे.)।
| घोटः । (सं. न.) गमनं, चलनम् २. उल्लंघनम्, कौशल, सं. पुं. (सं. न.) चातुर्य, दाक्ष्य, नैपुण्यं |
__ अतिक्रमणम्। २. कुशलं, मंगलम् ।
| क्रमशः क्रि. वि. (सं.) दे. 'क्रम कम करके' । कोशलिक, सं. पुं. (सं. न.) उत्कोचः, ढोकन क्रमांक, सं. पुं. (सं.) क्रम संख्या-गणना । लम्बा ।
क्रमागत, वि. (सं.) क्रम-आनुपूर्येण, आगतकौशिक, सं. पुं. (सं.) इन्द्रः २. गाधिनृपः । प्राप्त २. आ ३. विश्वामित्रः ४. कोषाध्यक्षः ५. कोशकारः | क्रमानुसार, क्रि. वि. (सं.-रम् ) क्रमशः, ६. उलूकः ७. नकुलः ८. कौशेयवस्त्रं ९. मज्जा यथाक्रम, आनुपूव्र्येण, अनुपूर्वशः (सब अव्य.)। १०. उपपुराणविशेषः।
क्रमिक, वि. (सं.) क्रम-परम्परा,-आगतकौशे(पे)य, वि. (सं.) कौश(प), कौशि(पि)क। आयात, अनुपूर्व, क्रमबद्ध, आनुक्रमिक (-की सं. पुं. (सं. न ) क्षोम, चीनांशुकं, पट्टः-टुं, !
| स्त्री.) २. परम्परीय-ण, पैतृक (-की स्त्री.), पट्टांशुकं, दुकूलं, चीनवासस् (न.)।
| पित्र्य । कौस्तुभ, सं. पुं. (सं.) विष्णुवक्षःस्थो मणिः । क्रमुक, सं. पुं. (सं.) दे. 'सुपारी'। (पुं.)।
क्रय, सं. पुं. (सं.) दे. 'खरीद' । क्या, सर्व. ( सं. किम् )।
-विक्रय, सं. पुं., दे. 'खरीद-फरोखत' । वि., कियत् , २. अत्यधिक ३. कीदृश, विचित्र क्रव्य, सं. पुं. (सं. न.) दे. 'मांस'। ४. अत्युत्तम ।
क्रव्याद, सं. पुं. (सं.) राक्षसः, पिशाचः अव्य. किम् ।
२. सिंहः ३. इयेनः ४. मांसाशिन् (पुं.)। -कहना है या-बात है, मु., साधु, साधु- क्रान्ति सं. स्त्री. (सं.) महत्परिवर्तनं, परिवर्तः, साधु, सुष्टु, उत्तमं (सब अव्य.)।
२. चरणन्यसनं ३. सूर्यभ्रमणमार्गः ४. राज,-खब, मु., साधु, सुष्छु इ.।
द्रोहः-विरोधः, राज्यविप्लवः, प्रजाक्षोभः । क्यारी, सं. स्त्री. (सं. केदारः) राजिका। क्रिकेट, सं. पुं. ( अं.) पट्टगेन्दुकम् ।
For Private And Personal Use Only