________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कोई
कोई, सर्व (सं. कोऽपि ) कश्चन, कश्चित् (पुं.), का, अपि-चन- चित् (स्त्री.) किं, अपि-चन-चित् ( न. ) |
[ २९ ]
-कोई, वि. रतोकाः, कतिपयाः, परिमिताः । - चीज़, सं. स्त्री.. किमपि ( वस्तु ) । - दम में, क्रि.वि., सपद्येव, तत्काले, झटिति, द्राक् ( सब अव्य.] )
- दस का मेहमान, सं. पुं., मुमूर्षु, आसन्न,मरण मृत्यु, मरणाभिमुख, मरणोन्मुख । - न कोई, एप वा परो वा यः कश्चिदपि कश्चित्तु ।
-नहीं, न कोपि कापि किंचिदपि ३. । कोक, सं. पुं. (सं.) चक्रवाकः, द्वन्द्वचरः, रथांगः, चक्रः २. मंडूकः २. विष्णुः (पुं.) ४. वृकः ५. खजरीवृक्षः। [ कोकी (स्त्री.),
चक्रवाकी, रांगी इ. ] 1 कोक े, सं. पुं. ( अं. ) न्यङ्गारः । --शास्त्र, सं. पुं. (सं. न. ) कोकपंडितर चितो रतिविज्ञानग्रन्थः ।
साफ्ट, सं. पुं., मृदुन्यङ्गारः । हार्ड -, सं. पुं. दृढन्यङ्गारः । कोकनद, सं. पुं. (सं. न. ) रक्तोत्पलं २. रक्तकुमुदन् ।
कोकनी, वि. (देश. ) क्षुद्र, लघु । कोका, सं. पुं. ( अं. ) वृक्षभेदः ।
कोका, सं. पुं. स्त्री. ( तु. ) धात्री उपमातृ - पुत्रःपुत्री, पात्रेयः यी ।
- बेली, बेरी, सं. स्त्री. ( सं . कोकनदं + हिं. बेला) नीलकुमुदं ।
कोकाह, सं. पुं. (सं.) कर्कः, श्वेतघोटकः । कोकिल, सं. स्त्री. (सं. पुं. ) पिकः, पर, भृतःपुष्टः कालः, गन्धर्वः, मधुगायन:, कलकंठः, कुहूरवः, काकलीरवः, वसन्तदूतः, वनप्रियः, ताम्राक्षः । दे. 'कोकिला' ।
— बैनी, वि. स्त्री. (सं. + हिं. ) सुकंठी, मधुरभाषिणी ।
कोठा
कोकी, सं. स्त्री. (सं.) चक्रवाकी, चक्री, रथांगनाम्नी ।
कोकीन, सं. स्त्री. ( अं. कोकेन ) कोकापत्रनिर्मित मादकपदार्थः * कोकीनम् । कोको, सं. स्त्री. (अनु.) काकः, वायसः २. काल्पनिक भयहेतुः (पुं.) ।
कोख, सं. स्त्री. ( सं . कुक्षिः ) गर्भाशयः, गर्भकोशः षः ।
कोकिला, सं. स्त्री. (सं.) मदनशलाका, पर, भृता-पुष्टा, वनप्रिया, कलकंठी, ताम्राक्षी, वसंत दूती । कोकिलावास, सं. पुं. (सं.) कोकिलोत्सवः, आम्रः, रसालः ।
६ आ० हि०
-जली, बन्द, वि, बंध्या, सन्तानहीना । की आँच, सं. स्त्री, अपत्यप्रेमन् (पुं.), वात्सल्यं, सन्ततिस्नेहः ।
,
-मारी जाना, मु., च्युतगर्भा भू गर्भः पत् ( भ्वा. प. से. ) च्यु (भ्वा. आ. अ. ) !
खुलना, मु. सन्तानः उत्पद् (दि. आ. अ.) । कोचबकस, सं. पुं. (अं. कोचबॉक्स) सूतासनं । कोचना, क्रि. स., दे. 'चुभाना', 'धँसाना' । कोचवान, सं. पुं. ( अं. कोच > ) सारथिः (पुं.), सूतः, वाहकः ।
कोजागर, सं. पुं. (सं.) आश्विनी - द्यूत, पूर्णिमा, कौमुदी, शारदी, शरत्पर्वन् (न.) । कोट', सं. पुं. (सं.) दुर्ग २. प्राचीरं ३. राज
प्रासादः ।
--वाल, सं. पुं., कोटपालः, दुर्गाध्यक्षः । कोट े, सं. पुं. ( अं. ) प्रावारः- रकः, कंचुकः । कोटर, सं. पुं. (सं. पुं. न. ) निष्कुहः, तरुविवरं प्रान्तरं २. कोटरावणं, रक्षार्य कृत्रिमवनं ।
कोटि, सं. स्त्री. (सं.) शतलक्षसंख्या, दे. 'करोड़ ' २. धनुरग्रं ३. अस्त्रादेः कोणः ४ वर्गः, श्रेणी |
कोटिक, वि. ( सं . कोटि : स्त्री. ) कोटी-टिः (स्त्री.) लक्षशतकं २. असंख्य, अगणित । सं. स्त्री., उक्त संख्या तदंकाय | कोटिशः, क्रि.वि. (सं.) बहुधा, बहुधा २. अनेककोटिवारं । वि., बहुसंख्याक, अनेक । कोटीश्वर, सं. पुं. ( सं .) कोट्यधीशः, अति
धनाढ्यः ।
कोटरी -ड़ी, सं. स्त्री. (हिं. कोठा ) लघु-क्षुद्र,कोष्ठः-शाला, अन्तःकोष्ठः, गर्भागारं । कोठा, सं. पुं. ( सं . कोष्ठः) गृहं, सदनं, आ-नि,वासः, वेश्मन् - सझन् (न.) २. प्रकोष्ठः, शाला ३. पण्यागारं, पण्याधानं ४. धान्यागार, कुशूलः
For Private And Personal Use Only