________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कहानी
[ १०८ ]
कांति
कहानी, सं. स्त्री. ( सं . कथानिका) कथा, आ | काँजी, सं. स्त्री. (सं.) गृहाम्लं, रक्षोघ्नं सुवीउपाख्यानम्, आख्यायिका, वृत्तान्तः ।
राम्लं काञ्जि (जी) कम् ।
कहार, सं. पुं. [सं. कं ( = जल ) + हारः ] दृतिहार: पात्र, क्षालक:
1
कहारः, जल - उद, वाहः, २. शिविका नरयान, वाहः ३. मार्जकः ।
कहावत, सं. स्त्री. ( हिं. कहना ) आभाणकः, लोकवादः, जनप्रवादः, जनोक्तिः - लोकोक्तिः ( स्त्री. ) ।
कहासुनी, सं. स्त्री. (हि. ' कहना + सुनना ) कलहः, विवादः, वाग्युद्धम् ।
कहीं, क्रि. वि. (हिं. कहाँ ) कापि, क्वचित्, कुत्रापि, कुत्रचित् यत्रकुत्रचित् । २. न, न कदापि ३. यदि चेत् ४. अत्यन्तम् । - कहीं, क्रि. वि., क्वचित् क्वचित्, यत्र कुत्र चिदेव |
- न कहीं, क्रि. वि., अत्र अन्यत्र वा । इ, वि. (अनु. काँव ) धूर्त, कितव । कौं को, सं. स्त्री. (अनु. ) काका, शब्दः ध्वनिः,
२. काकरुतम् ।
काँक्षा, सं. स्त्री. (सं.) अभिलाषः, कामना । काँख, सं. स्त्री. ( सं . कक्षः) कक्षा, बाहुमूलं, मुजकोट:- रं, दोर्मूलम् ।
होना, मु., अतिकृश (वि.) भू । काँटे बोना, मु., पीड् ( चु. ) ।
काँटों में घसीटना, मु., मिथ्यास्तु ( अ. प. अ. ) ।
रास्ते में काँटे
बिखेरना, गु., विघ्नयति
( ना. धा. ) ।
कोटी, सं. स्त्री. ( हिं. काँटा ) क्षुद्रकंटकः २. लघु- क्षुद्र, - धरणी - आकर्षणी ३. क्षुद्रतुला ४. क्षुद्रकील: ५. कार्पासमलम् ।
कांड, सं. पुं. (सं. पुं.न. ) अध्यायः, उच्छूवासः, प्रकरणं, परिच्छेदः, स्वधः २ वि भागः, खंड:-डम् ३. दण्डः, यष्टिः (स्त्री.) ४. वाणः ५. शरवृक्षः ६. अवसरः ७ तृणादिगुच्छः ८. तरुस्कन्धः १ समूह: १०. वंशादेः पर्वन् (न.) ११. शाखा १२ व्यापारः, घटना १३. नालम् ।
सभा, समाजः ।
काँच', सं. स्त्री. ( सं. कक्षः ) कच्छ:-च्छं, कच्छा, कांडी, सं. स्त्री. (सं. कांड: > ) दीर्घ-स्थूणाटी-टिका २. गुदावर्तः, गुदचक्रम् |
काँखना, क्रि. अ., (अनु.) भारवहनमलत्यागणादिकाले आर्तनादं कृ |
काँगड़ी, सं. स्त्री. *गल, -हसनी - हसन्ती, अंगारधानिका प्रकारः ।
कांग्रेस, सं. स्त्री. (अं. ) महासभा, प्रतिनिधि
काँच े, सं. पुं. ( सं. काचः ) स्फटिकः । कांचन, सं. पुं. ( सं. न. ) स्वर्णम्, सुवर्णं, कनकम् २. धनं, संपप्तिः (स्त्री.) । ( सं . पुं.) धुस्तूरः २. चंपकः ३. कोविदार: ४. कांच
|
काँजी हौद, सं. पुं. ( अं. काइन हाउस ) पशुशाला गुप्तिः (स्त्री.), गोगृहं, अवरोधः । काँटा, सं. पुं. ( सं. कंटकः-कम् ) तरु- द्रुम-, नखः, शिताग्रः, शल्यन् २. पृष्ठवंशः, कशेरुका ३. नखः - खं, नखर:- रम् ४. लघु, तुला-घटः ५. शूल: - लम् ६. मयूरकुक्कुटादीनां नखः । ७. तुला, जिल्हा - सूची ८. बडिशं, मत्स्यवेधनम् ९. मत्स्यास्थि ( न. ) १०. जिह्वोदभेदः ११. शलं, शललम् १२. घटीसूची १३. कूपकंटकः १४. रोमांचः ।
नालः ।
--मय, वि. सुवर्णमय, हैम ( - मी स्त्री. ) । कांची, सं. स्त्री. ( सं . ) रसना, मेखला
२. कांजिवरम् ।
- खटकना, मु, (हृदयं ) कंटकमिव व्यधू ( दि. प. अ. )
काष्ठम्, गृहस्थूणा, तुला ।
कांत, सं. पुं. (सं.) पतिः, भर्तृ २. अयस् -
लोह - कान्त, चुंबकः ३ चन्द्रः ४ वसन्तः ५. श्रीकृष्ण: । वि., मनोरम, शोभन । कांता, सं. स्त्री. (सं.) पत्नी, भार्या २ दयिता, प्रिया ३. सर्वागसुन्दरी नारी ।
कांतार, सं. पुं. (सं. पुं. न. ) महावनं, बृहद्गहनं, अरण्यानी २. वेणुः, वंशः ३. विलं, छिद्रम् ।
कांजिव (वा) रम्, सं. पुं., ( सं. कांची ) कांति, सं. स्त्री. (सं.) द्युतिः - दीप्तिः - छविः कांची, पुरी नगरी । (स्त्री.), भा, अभिख्या २. सौन्दर्य, लावण्यम् ।
For Private And Personal Use Only