________________
वीरत्यो
[८ सम्वन्नुणाम]] 'जे भूय-भविस्स-भवंति भाव सदभाव मावणपरेण । नाणेण जेण जाणसि, भन्नसि तं तेण 'सम्वन्नू ॥१८॥ दारं ।
[ सम्वदरिसिणामं] 'ते कसिण'भुयणभवणोयरि विया नियनियस्सस्वेण । सामन्नोऽवलोयसि, तेण तृमं 'सव्वदरिसिति ।।१९। दारं ।
[१० पारगणाम] पार कम्मस्म भवस्स वा वि सुयजलहिणो व नेयस्म । सम्वस्स गओ जेणं, मनसि तं पारगो' तेण ।।२०।। दारं १०।
[११ तिषकालविणामं] पचपन-अणागध-तीयद्धावत्तिणो पयत्था ने । करयलकलियाऽऽमलय' ब्व मुणसि, तिककालविउ'
तेण ॥२१।। दारं ११।
[१२ नाहनाम] 'नाहो' लि 'नाहनाहाण मीम मवगहण मज्यवडियाण ।
उवएसदाणो मग्गनयणो होसि तं बेग ।।२२।। दारं १२ । १. यान् भूत-भविष्यद-भवत: भावान् सद्भावभावनापरेण । ज्ञानेन मेन
जानासि ।। २. 'ते' उपरि अष्टादशगाथावामुक्ता भूत-भविष्यद-भयद्भावाः कृत्स्नमुनन
भवनोदरे स्थिता: निगनिजस्वरूपेण । [नान् ] सामान्यतोऽवलोकसे, तेन
त्वं सर्वदर्शीति ।। ३. 'भुवणभदणोयरष्टिया हं० १० ॥ ४. 'लयं व प्र० ।। ५. नाथ ! अनाथानाम् ।।