SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वीरत्यो [८ सम्वन्नुणाम]] 'जे भूय-भविस्स-भवंति भाव सदभाव मावणपरेण । नाणेण जेण जाणसि, भन्नसि तं तेण 'सम्वन्नू ॥१८॥ दारं । [ सम्वदरिसिणामं] 'ते कसिण'भुयणभवणोयरि विया नियनियस्सस्वेण । सामन्नोऽवलोयसि, तेण तृमं 'सव्वदरिसिति ।।१९। दारं । [१० पारगणाम] पार कम्मस्म भवस्स वा वि सुयजलहिणो व नेयस्म । सम्वस्स गओ जेणं, मनसि तं पारगो' तेण ।।२०।। दारं १०। [११ तिषकालविणामं] पचपन-अणागध-तीयद्धावत्तिणो पयत्था ने । करयलकलियाऽऽमलय' ब्व मुणसि, तिककालविउ' तेण ॥२१।। दारं ११। [१२ नाहनाम] 'नाहो' लि 'नाहनाहाण मीम मवगहण मज्यवडियाण । उवएसदाणो मग्गनयणो होसि तं बेग ।।२२।। दारं १२ । १. यान् भूत-भविष्यद-भवत: भावान् सद्भावभावनापरेण । ज्ञानेन मेन जानासि ।। २. 'ते' उपरि अष्टादशगाथावामुक्ता भूत-भविष्यद-भयद्भावाः कृत्स्नमुनन भवनोदरे स्थिता: निगनिजस्वरूपेण । [नान् ] सामान्यतोऽवलोकसे, तेन त्वं सर्वदर्शीति ।। ३. 'भुवणभदणोयरष्टिया हं० १० ॥ ४. 'लयं व प्र० ।। ५. नाथ ! अनाथानाम् ।।
SR No.090540
Book TitleAgam 33 Prakirnak 10 Viratthao Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year
Total Pages53
LanguageHindi
ClassificationBook_Devnagari, Agam, & Canon
File Size789 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy