________________
प्रतिक्रमण पीठिका - दण्डक
गद्य
-
-
इच्छामि भंते! राइयम्मि ( देवसियम्म) आलोचेउं, पंच- महत्वदाणि तत्य पढमं महस्वदं पाणादिवादादो वेरमणं, विदियं महव्वदं मुसावादादो वेरमणं तिदियं महव्वदं अदिण्णा दाणादो वेरमणं, चडत्थं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छट्टं अणुव्वदं राइभोयणादो वेरमणं । इरिया समिदीए, भासा समिदीए, एसणा समिदीए, आदाण-निक्खेषणसमिदीए, उच्चारपरस या खेल-सिंहाव- वियदिदणिया समिदीए मागुतीए, वचि-गुत्तीए, काय गुत्तीए । णाणेसु, दंसणेसु, चरित्तेसु, बावीसायपरीसहेसु, पणवीसाय- भावणासु, पणवीसाय किरियासु, अद्वारस- सीलसहस्सेसु, चउरासीदिगुणसय सहस्सेस, बारसहं संजमाणं, बारसहं तवाणं, बरसण्हं अंगाणं, चोदसण्डं पुव्वाणं, दसण्हं मुंडणं, दसण्हं समण धम्माणं, दसहं धम्मज्झाणाणं, णव्वहं बंभचेर-गुत्तीणं, णवण्हं णो-कसायाणं, सोलसहं कसायाणं, अट्टण्हं कम्माणं, अडण्हं पववण- माउयाणं, अठ्ठण्हं सुद्धीणं, सत्तण्हं भयाणं, सत्तविह संसाराणं, छहं जीव- णिकायाणं, छपहं आवासयाणं, पंचण्हं इंदियाणं, पंचण्हं महव्वयाणं, पंचण्हं समिदीणं, पंचपह चरित्ताणं, चउण्हं सण्णाणं, चउण्हं पच्चयाणं, चउण्हं उवसग्गाणं, मूलगुणाणं, उत्तरगुणाणं, दिडियाए, पुडियाए, पदोसियाए, परदावणियाए, से कोहेण वा, माणेण वा, मायाए वा, लोहेण वा, रागेण वा, दोसेण वा मोहेण वा, हस्सेण वा भएण वा, पदोसेण वा, पमादेण वा, विम्मेण वा पिवासेण था, लज्जेण वा, गारवेण वा, एदेसिं अच्चासादणाए, तिण्हं दण्डाणं, तिन्हं लेस्साणं, तिन्हं गारवाणं, तिहं अप्पसत्य- संकिलेस परिणामाणं, दोपह अट्ट - रुष्ट - संकिलेस - परिणामाणं, मिच्छा णाण, मिच्छा दंसण, मिच्छाचरित्ताणं, मिच्छत्त पाउग्गं, असंयम पाउग्गं, कसाय पाउग्गं, जोग पाउग्गं, अमाउग्ग- सेवणदाए, पाउग्रहणदाए, इत्थ मे जो कोई राइयो ( दैवसिओ) अदिक्कमो वदिक्कमो अइचारो अणाचारी, आभोगो, अपणाभोगी । तस्स भंते! पडिक्कमामि मए पडिक्कतं तस्स मे सम्मत्तमरणं, पंडिय - मरणं, वीरिय-मरणं, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि भरणं जिन गुण सम्पत्ति होउ मज्झं ।
"
-
-
"
-
„