________________
विमल ज्ञान प्रबोधिनी टीका
१६५ हे भगवन् ! मैंने राग, द्वेष के वश से अब्रह्म का सेवन किया हो अन्यों से सेवन कराया हो और अन्य अब्रह्म सेवते हुए की अनुमोदना की हो तो मैं उसका भी त्याग करता हूँ।
[ इस व्रत सम्बन्धी शोष अर्थ प्रथम महाव्रत के वर्णन में देखिये ]
चतुर्थ ब्रह्मचर्य व्रत सब व्रतधारियों का सम्यक्त्वपूर्वक दृव्रत हो, सुव्रत हो, मैं और शिष्यवर्ग इस व्रत में निर्दोष रूप से आरूढ़ हों।
चतुर्थं महानतं सर्वेषां ........... ते मे भवतु ।।२।। चतुर्थं महानतं सर्वेषां ........... ते मे भवतु ।।३।। णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सव्यसाहूणं ।।१।। णमो अरिहंताणं ..... णमोलोए सव्यसाहूणं ।। २।। णमो अरहताणं ........ णमो लोए सव्यसाहूणं ।। ३।।
पञ्चम परिग्रह त्याग महाव्रत का प्रतिक्रमण अहावरे पंचमे महव्वदे सव्यं भते ! दुविहं - परिग्गरं पच्चक्खामि । तिविहेण मणसा-वचसा-कारण । सो परिग्गहो दुविहो अब्भतरो, बाहिरो चेदि । तत्थ अब्भंतरं परिग्गह
मिच्छत्त-वेय-राया-तहेवहस्सादिया यछद्दोसा ।
चत्तारि तह कसाया चउदस असमंतरं गंथा ।।१।। तत्थ बाहिरं परिग्गहं से हिरणणं वा, सुवण्णं वा, घर्ण वा, खेत्तं वा, खलं वा, वत्थु वा, पवत्थुवा, कोसं वा, कुठारं वा, पुरं वा, अंतउरं वा, बलं वा, वाहणं वा, सयडं वा, जाणं वा, जपाणं वा, जुगं वा, गद्दियं वा, रहं वा, सदणं वा, सिवियं वा, दासी-दास-गो-महिसगवेड्यं, मणि-मोत्तिय-संख-सिप्पिपवालयं, मणिभाजणं वा, सुवण्णभाजणं वा, रजत- भाजणं वा, कंस-भाजणं वा, लोह- भाजणं वा, तंब-भाजणं वा, अंडज वा, वोडजं वा, रोमजं वा, वक्कलजं वा, चम्मजं वा, अप्पं वा, बहुं वा, अणं वा, थूलं वा, सचित्तं वा, अचित्तं वा, अमत्थं वा, बहित्थं वा, अवि वालग्ग-कोडि मित्तं पिणेव सयं असमण-पाउग्गं. परिग्गह-गिहिज्ज, णो अपणेहिं असमण-पाउग्गं परिग्गह-गेण्हाविज्ज,