SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 95Pse5e59‍ विद्यानुशासन 9595959595 पंचमेऽब्दे स्पृशेद्वालं नंदिनी नाम देवता साच रुष्टा किमपि हिदुष्टं शक्तिन्न विद्यत वपु कृशीता भवति दुर्गंध्यति च सर्वदा आस्य श्रुष्यत्यहोनो रात्रं प्रलपत्येष बालकः स्वलन्नित्यं हसत्येय बहुधा मूत्र निःसृति भवेत् श्वाश निरोधेन कुक्षाऽवुयून्सता शिशोः करिष्यते विकारस्य भेष जाथेः प्रतिक्रिया, पायसं सपिरन्न च दधीऽक्षुरस संयुतं उदलावेण पिण्याकं पिष्टं भृष्ट तिलोद्भवं, निधाये मानि वस्तुनि कांस्य पात्रेऽति विस्तृते प्रतिमाऽपि सौवर्ण पलेन परिमापितां. वस्त्र युग्मा परिवृतां न्यसेन्मादाय मूर्धनि अभ्यर्च्य गंध पुष्पाद्यै स्तांबूले नान्वितं बलिं अन्नादशिष्टेन जुहुयात् षोडशाहूति तस्य वह्नि सलिलैः कुर्यात् त्रि परिषेचनं, ग्रामस्य पूर्व दिग्भागे सप्त रात्रं बलिं क्षिपेत् पंचपल्लव नीरेण स्नानाऽनन्तर मर्ज्जकं, पलांडुमहि निर्मोकं वहिं केशांश्च सर्षपान् अवचूर्ण्य समांशेन विदधातेन धूपितं, एवं बलि विधानेन देवी बालं विमुंचति 595 1595/५२५ 759551 ॥१ ॥ ॥ २ ॥ || 3 || 114 ॥ ५ ॥ ॥ ६॥ ॥ ७ ॥ 112 11 ॥९॥ ॥ १० ॥ PSPSPS
SR No.090535
Book TitleVidyanushasan
Original Sutra AuthorN/A
AuthorMatisagar
PublisherDigambar Jain Divyadhwani Prakashan
Publication Year
Total Pages1108
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy