________________
CARDSCIERSE5125 विधानुशासन 50150158050505
वस्तादि भिरधा चामिर्चटो द्वालि दायिनं इत्थं बलि विद्यानेन कापिशी तंविमुच्यति
॥११॥ उनमः कापिशी एहि बलिं गन्ह गृह मुंच मुंच बालकं स्वाहा
बलि विसर्जन मंत्रः इति दशमो मासः
-
-
गुन्हाये कादर्श मासि देवता काल राक्षसी निष्टो मूच्छित भूत्वानिर्जीव स शिशु भवेत् विधिन हित स्थास्य प्रतिकारो निरर्थक:
इति बलि विसर्जन मंत्र
॥१२॥
इद्धि एकादाणो मासः द्वादशे मासि गन्हाति चंचला नाम देवता मुह्यतेति विकारेण स शिशु शोषवान् भवेत्
॥१॥
शुष्यदा स्टो जनेनापि प्रियमाणःसरोदति स्तब्ध नेलो दिशः पश्य देवेष्टामुपायुषः
॥२॥
प्रतिकारो विधानेन कथ्यते भेषजादि भिः अन्नं सपि दधि क्षीर राज माषाश्चपाचितान्
॥३॥
पिष्टं भष्ट तिलानां च रसाल रस मुज्वलो काश्य पाले विनि हितं पल षष्टि समन्विते
॥४॥
रक्ताशंक युगो पेतरसुवर्ण प्रतिमानवितां गंधादिभिःसमभ्यर्च्य तांबूले नान्वितं बलिं
सयनः पूर्वदिग्भागे मध्यान्हे ग्राम मध्ये गं त्रि यासरं बलिं कुर्यात् विधिना मंत्रपूर्वकं
॥६॥
CS050SCISEDICICISIOS ५१६P3501525CISIOTECISIOISI