________________
१०
પ
२०
२५
सन्धि १
१
विद्धसिय-रइवइ सुरबइ-परवइफणिवइ-पय डिय - सासणु । पणवैविणु सम्म जिंदिय-दुम्मइ जिम्मल - मन्ग- पयासणु ॥ ध्रुवक विणासो भवाणं
मणे संभवाणं ।
दिने मा खयम्गी-शिक्षाणं थिरो मुक्क-माणो अरीणं सुहीणं
समेणं वराय
चलं दुब्विणीयं
णियं पाण-मगं
सया किसाओ
सया संपण्णो पहाणी गणाणं
ण पेम्मे सिणो तमीसं जईणं दमाणं जाणं
पहू उमाणं । ताणंपिणं । वसी जो समाणो । सुरीणं सुदीर्ण । पतं सरायं
जयं जेण णीयं ।
कथं सासमग्गं ।
सया चत्त-माओ | सया जो विसष्णो । सु-दिव्वंगणाणं महावीर सण्णो । जए संजणं । खमा-संजाणं | पत्थमाणं । जिणं वद्धमाणं | चरितं भणामो । णिसामेह कव्वं । भए किंपि सिद्धं ।
उहाणंरमाणं
दया-षड्ढमाणं सिरेण नमामो पुणो तस्स दिव्वं गणेसेहिं दि धत्ता - पायड - रवि दीवह जंबू- दीवइ पुत्र- विदेह मणहरि ।
सीय उत्तरयल पविमल सरजलि पुक्खलबह-दे संतरि ||१||