________________
वास्तु चिन्तामणि
251
आयात माकतसुराः पवनोभ्द्रटाशाः संघसंलसित निर्मल तांतरिक्षाः। वात्यादि दोष परिभूत वसुन्धरायां प्रत्यूह कर्म निरिवलं परिमार्जयन्तु।। हे पवनकुमार जाति देवो आगच्छ - आगच्छ तिष्ठ-तिष्ठ.
पुष्पांजलि क्षिपेत्। आयात वास्तुविधि षूदभटसंनिवेशाः योग्यांशभापरिपुष्टवपुप्रदेशाः। अस्मिन् मरखे रुचिर सुस्थिर भूषणांके सुस्था यथाई विधिना जिनभिक्तभाजः।। हे वास्तुकुमार जातिदेवो आगच्छ- आगच्छ तिष्ठ-तिष्ठ
पुष्पांजलि क्षिपेत्। आयात निर्मलनभः कृतसंनिवेशाः मेघासुराप्रमदभारनभच्छिरस्का। अस्मिन् मरखे विकृतविक्रिययानितांते सुस्थाभवन्तु जिनभक्तिमुदाहरन्तु।। हे मेघ कुमारजातिदेवो आगच्छ आगच्छ तिष्ठ-तिष्ठ।
पुष्पांजलि क्षिपेत्। आयात पावकसुरा सुरराजपूज्या संस्थापना विधिषु संस्कृत विक्रियाईः । स्थाने यथोचितकृते परिबद्धकक्षा संतु श्रियं लभत पूज्यसमाजभाजा:।। हे अग्निकुमारजातिदेवो आगच्छ आगच्छ तिष्ठ-तिष्ठ।
पुष्पांजलि क्षिपेत्। नागा समाविशत भूतलसंनिवेशा स्वां भक्तिमुल्लसितगात्रतया प्रकाश्य। आशिर्विषादिकृतविघ्नविनाशहेतोः स्वस्था भवंतु निज योग्यमहासनेषु।। हे नागकुमारजातिदेवो आगच्छ -आगच्छ तिष्ठ-तिष्ठ।
___पुष्पांजलि क्षिपेत्। मंगल कलश स्थापना ॐ आद्यानाम् आद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखडे भारत देशे.....अमुक प्रदेशे... अमुक नाम नगरे अमुक जिन मन्दिरे वीर निर्वाण ...मासोत्तममासे ..... अमुक प..... अमुक वासरे अमुक तिथी .....अमुक विधान अवसरे यजमानस्य श्री .......हस्ताभ्यां मंगलकलशं स्थापयामि करोम्यहम् क्ष्वी क्ष्वी हंस: स्वाहा।
अखंड दीप स्थापना । ॐ हीं श्रीं क्लीं ऐं अर्ह आद्यानाम् आद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखडे भारतदेशे ...... अमुक प्रदेशे .... अमुक नाम नगरे वीर निर्वाण ..... .जिन मन्दिरे
मासोत्तमासे ........ अमुक पक्षे ....... अमुक वासरे ......... अमुक तिथौ .....अमुक जिन मन्दिरे अमुक विधान अवसरे यजमानस्य श्री हस्तेन अखण्ड द्वीप प्रज्वालयामि। इदं मोहाधंकारमपहाय मम हृदये ज्ञान ज्योति स्फुरायमानं करोतु इति स्वाहा।