________________
वास्तु चिन्तामणि
सकलीकरण
हिन्दी पद्यानुवाद - गणधराचार्य श्री 108 कुन्थुसागर जी महाराज
हाथ में जल लेकर शरीर शुद्धि करें
सौगंध्य संगत मधुव्रतझंकृतेन संवर्ण्यमानमिवगन्धमनिन्द्यमादौ । आरोपयामिविबुधेश्वरवृन्दवन्द्यं पादारविन्दमभिवन्द्य जिनोत्तमानाम् । । ॐ ह्रीं अमृत अमृता अमृत व अमृतं स्रावय - स्रावय सं सं क्लीं क्लीं ब्लूं ब्लूं द्रां द्रां ह्रीं द्रीं द्रावय द्रावय सं हं झं क्ष्वीं हंसः
249
स्वाहा ।
जल लेकर वस्त्र शुद्धि निम्न मंत्र से करें -
ॐ ह्रां ह्रीं हूँ ह्रौं ह्र: असिआउसा मम् सर्वांग वस्त्रशुद्धिं कुरु कुरु स्वाहा । निम्न मंत्र से भूमि शुद्धि करें
ॐ ह्रीं वायुकुमारेण सर्वविघ्नविनाशाय महींपूतां कुरु कुरु हुं फट् स्वाहा । ॐ क्षां क्षीं क्षं क्षौं क्षः ॐ ह्रीं मेघकुमाराय धरा प्रक्षालय प्रक्षालय अं हं तं पं स्वं झं झं यं क्षः फट् स्वाहा ।
-
तिलक लगाना
'ॐ ह्रां ह्रीं हूं ह्रौं हः मम सर्वांगशुद्धिं कुरु कुरु स्वाहा । श्री मन्मन्दर सुन्दरे (मस्तक) शुचिजले धोतैः सदर्भाक्षतैः, पीठे मुक्तिवरं निधाय रचितं त्वत्पादपद्मस्त्रजः, इन्द्रोऽहं निज भूषणार्थ कमिदं यज्ञोपवीत दधे मुद्रा कंकणशेखराण्यपि तथा जन्माभिषेकोत्सवे । यज्ञोपवीत धारण करना
ॐ नमः परमशान्ताय शांतिकराय पवित्रिकरणायाहं रत्नत्रयस्वरूपं यज्ञोपवीतं दधामि मम गात्रं पवित्रं
,
भवतु, अहं नमः स्वाहा ।
मुद्रिका धारण करना ॐ ह्रीं रत्नमुद्रिकां अवधारयामि स्वाहा ।