________________
वर्धमानचम्पूः
तीर्थंकरस्य महावीरस्य संधे गणधरा एकादश । केवलिनां संख्या सप्तशतप्रमाणा । मन:पर्ययज्ञानिनः पंचशतानि । त्रिशताधिकसहस्रसंख्याकाः श्रवधिज्ञानिनः । नवशतसंख्याका विक्रयद्विधारिणः । चतुःशत संख्याका अनुत्तरवादिनः । षत्रिंशत्सहस्रसंख्या मिता भार्याः । शतसहस्रसंख्याकाः श्राद्धाः । त्रिलक्षसंख्योपताश्च श्राविका अग्सन् ।
204
तोर्थकृता महाबीरेणषि-मुनि-यत्यनगाररूपंश्चतुविधेः साधुसंर्घः, श्रमण - श्रमणी - श्रावक-श्राविकाराजिभिश्च परितः परिवृतेन नानावेशेषु देशान्तरेषु विंशतिविवसाधिक पंचमासोपेतान्ये कोनत्रिंशद्वर्षाणि यावद्धर्मप्रचारः कृतः । तथा चोक्तम्
वासाणुगतीसं पंचय मासेय वीस दिवसे य । चविह अणगारेहि वारस दिह विहरिता ॥
- जयधवला खं. पृ. ८१ ।
अस्मिन् धर्मप्रचारे भगवता वीरेणाहिसाधर्मस्यानेकान्त सिद्धान्तजातिवादस्यापरिग्रहस्यात्मास्तित्वस्य कर्मवादस्य च विशेषरूपेण विशिष्टा
व्याख्या कृता ।
श्री तीर्थकर भगवान् महावीर के संघ में ११ गणधर ७०० केवलज्ञानी, ५०० मन:पर्ययज्ञानी, १३०० अवधिज्ञानी, २०० विक्रियाऋद्धि के धारी, ४०० अनुत्तरवादी ३६००० आर्यिकाएँ. १००००० श्रावक, श्रीर ३००००० श्राविकाएँ थीं ।
श्री तीर्थंकर ने ऋषि, मुनि, यति और अनगार इस चतुविध साधु संघ से और श्रमण, श्रमणी श्रावक तथा श्राविकाओं से परिवृत होकर अनेक देशों एवं देशान्तरों में २१ वर्ष ५ माह १० दिन तक विहार कर धर्म का प्रचार किया ।
इस धर्म प्रचार में भगवान् महावीर ने अहिंसा धर्म की, श्रनेकान्त को, जातिवाद की, अपरिग्रह की, श्रात्मा के अस्तित्व की और कर्मवाद की विशिष्ट व्याख्या की ।
I