________________
प्रथमः परिच्छेदः।
इत्यपहतो, 'अनलंकृति सुभगमस्याः खियो मुखम्' इति विभागमायाम्, 'मस्या युक्त्या वदनकान्तिभिनिताले समवनतमोभरे न भरति प्रदीप परिममः' इत्यतिशय । एवमन्येवलकारेषु स एवाभोऽभ्यसनीयः ॥ १६ ॥
(मवाम्बासी कधि को) एक ही प्रतिपाद्य वस्तु को संक्षेप और विस्तार से वर्णन करने का पास करना चाहिये। साथ ही उसको चाहिये कि एक ही वस्तु का विभिन्न मलद्वारों में वर्णन करने का अभ्यास भी करे ।। १६ ॥ अथ काय्यकत गा विशेष शापयति
स्यादनर्धान्तपादान्तेऽप्यशैथिल्ये लघुगुरुः ।
पादादौ न च वक्तव्याश्चादयः प्रायशो बुधैः॥१७ ।। अर्धस्यान्तः अर्थान्तः पादस्यान्तः पादान्तः, अन्तशासी पादान्तश्व अर्धास्तपादान्तः,. न अर्धान्तपादामोइनन्नपादान्तः । अथग। अमान्तश्चासौ पावान्तति समासविधिः । भास्ता तावात् । यत् अर्धान्तपादान्ते अर्धान्तरूपे पादान्ते लघुवर्णा गुहर्मबलि। किंतु अनधन्तिपादप्रान्तेऽपि रूपयों शुमभनि। कस्मिन्सनि। अविस्ये सति । शिथिलस्य भावः शैथिल्यम्. न शैथिल्पमधिस्यम् , तस्मिन्नन्यस्व पूढत्वे मतीत्यर्थ: ।
'सुभ्यं नमस्त्रिभुवनातिवाय नाथ तुभ्यं नमः क्षितितलामतभूषणाय ।
तुभ्यं नमसिजगतः परमेश्वराय तुभ्यं नमो जिन मदोदधिशोषणाय || एचंबिधेषु वसन्सतिल केन्द्रयमादिषु छुन्दःम बन्धस्म वृहत्वे सति प्रथमतृतीयपादान्तेऽपि लघुगुरुः स्यात् । न पुनर्मालिनीप्रभृतिषु, बन्धशैथिरयसभषात् । सथा बुधैः पावस्यादौ चावयो न वान्याः। यथा-'च नौमि नेमि लुधिषि सुपार्श्वम्' इत्यादि । प्रायोप्रहणातरे-विक-हा-कि-न-आम्-प्रभृतयो न दुष्टाः । यमा---
'रे राक्षसाः कवयत के सरायो यो रहं रदीन्द्रकुल्योरपहत्य नष्टः।' 'यो चिन्तयामि सततं मयि मा विरक्ता साप्यन्यमिच्छति जन म अनोऽज्यसका। अस्मस्कृते व परितुष्यनि काचिदन्या विका च तं च मदनं च इमां च मां च ॥' 'श्राः सर्वतः स्फुरति कैरवमाः विवन्ति ज्योखां कषायमधुरामभुना चकोराः।
जातोऽथ सैष चरमाचलपुशचुम्बी पाप्रकरजागर गमदीपः ।।' अन्यत्स्वयमप्यूटनीयम् ॥ १७ ॥
यदि किसी स्थान पर लघुवर्ण को गुरुवर्ण करने की आवश्यकता पवे सो वहाँ पर वैसा ही करना चाहिये (अर्थात मधुवर्ण को भी गुरु समसमा चाहिये) । अपार (विसीय और चतुर्थ पात्र)के पन्त में तो यह नियम असियही है, अमस्तिपाव (प्रथम और एसोय पाब) में भी इस नियम का पावश्यकतानुसार पालन काया चाहिये। इसके अतिरिक कुशल कवि को किसी भी पाच के श्रादि में 'च' आदि 'भावों का प्रयोग कर्षित मानना चाहिये।