________________
| १५२ ॥
गुरूणामादरं दृष्ट्वा श्रेष्टिना गुरुपार्श्वे प्रहितः कमलः, प्राग्वन्नटन धिया तत्र प्राप्त - श्व सः, डुष्टो मूढश्चायमित्यनुकूला चरणरंजनैहिकफलोपदर्शनादिना साम्ना बोध्य इति विमृश्यावोचुर्गुरवः || ३२६ ॥ जय कमल ! वेत्सि किमपि वात्सायनशास्वरहस्यं, कमलः प्रोचे जगवन् ! किमहं वेदमि, प्रसद्यादिशंतु सारं किंचिद्, गुरुवः - पूर्वं स्त्रीरसार्थिना स्त्रीणां गुणा अवगंतव्याः, गुणादिष्वपि जावानुविद्धताप्रधानं ॥ ३३७ ॥ यदाह - आकारैः कतिचिदू गिरा कुटिलया काश्चित्कियत्यः स्मितैः । स्वैरिण्यः प्रययंति मन्मथशरव्यापारवश्यं मनः ॥ कासां चित्पुनरंगकेषु मसृणछायेषु गर्जस्थितो । जावः काचपुटेषु पुष्करमित्र प्रव्यक्तमुत्प्रेक्षते ॥ ३३८ ॥
गुरुमहाराजनो आदर जोड़ने से तमनी पासे कमलने मूक्यो; अने ते पण पूर्वनी पेत्रे उगवाना विचार त्यां आव्यों, त्यारे गुरुए विचार्थी के, प्रा मनुष्य दुष्ट अने मूह छे, मात्रे तेने अनुकूल पर तेवां आचरणीय तथा आ लोक्रमां प्रत्येक फळ देखावा आदिकवी मी वचने प्रतिबोधवो; एम विचार तेमणे तेने कछु के || ३५६ ।। हे द्र कमळ ! तुं कामशास्त्रनुं रहस्य जाणे ते ? त्यारे कमळे कछु के, हे जगवन् ! हुं शृं जाएं ? माटे कृपा करीने आप तेनो कक रहस्य समजावो. त्यारे गुरुजीए कर्पु के पहेलां तो खोरसना अथये ओना गुणो जाएवा जोड़ए, गुलोयां पण तेओना जावनुं जाएं, ते उत्तम छे || ३२७ ॥ कहुं छे के—केंटलीक स्त्रीओ कारथी, कोहक वक्र वचनोय। तथा केटीक स्वेच्छाचारी स्त्रीओ हास्ययी, मनने कामदेवना चालना व्यापारमा वश करें बे, सेम केटलीक ीओनो कोमळ छायावाळा अंगोमा रहेलो हृदयगत जाव, काचना प्याज्ञामा रहेबा जळनी पेत्रे प्रगटज देखाइ आवे छे || ३२८ ||
श्री उपदेशरत्नाकर.