________________
॥१७॥
एकं ध्याननिमीलनान्मुकुलितं चकुर्मितीय पुनः । पार्वत्या विपुझे नितंवफलके झंगारभारालये ॥ अन्यद् दूरविकृष्टचापमदनक्रोधानसोद्दीपितं । शंभोलिन्नरसं समाघिसमये नेत्रत्रयं पातु वः ॥ १७ ॥ रामो नाम बनूव हुं तदवसा सीतेति हुं तोपितुर्बाचा पंचवटीवने विहरतस्तां चाहरजावणः ॥ निमार्थ जननीकथामिति हरेहुंकारिणः शृएकताः । पूर्वका रतंतु कोणदिलजुभंगरा दृष्टयः ॥ १३ ॥ दर्पपार्पितमालोक्य । मायास्त्रीरूपमात्मनः ॥ आत्मन्येबानुरक्तो यः । श्रियं दिशतु केशवः ॥१एव॥
भी उपदेवारत्नाकर
ध्याननी अंदर जोमवाची एक चक्षुतो जमर्नु वींचायेधुं ने, तथा बीजं श्रृंगाग्ना समूहना स्थान रूप एवा || Me पार्वतीना विस्तीर्ण नितंबतटपर स्थिर ययेवं , अने त्रीतो धनुष्य चमावीने रहेसा एवा कामदेवपर क्रोध रूपी
अमियी जाज्वल्यमान ययेसु डे, एवी रीत समाधि वखते जिन्न जिन्न रसोवाळा एवा शंकरना उणे नेत्रो तमारं रक्षण | करो || १ए । एक राम नामे राजा हतो, तेने सीता नामे स्त्री हती, तेओ बभे पिताना वचनथी पंचवटीना ब| नां विचरता हता, त्यां तेणीने रावणे हर सीधी, एवी रीते निद्रामाटे मातानी कयाने हुंकारी देने सौनळ-||
ता अने तेथी पूर्वावस्थानुं स्मरण करनारा एवा हस्निा क्रोधयी कुटिल नथा नृकुटीथी जंगुर पयली रष्टिो रक्षण करो ॥ १३ ॥ दर्पणमा रहेका पवां पोतानां मायावी स्त्रीरूपने जोड़ने जे पोतामांन अनुरक्त थया में, ते केशव || अक्ष्मी श्रापो ॥१४॥
४५