________________
इत्येवं श्लिष्टेऽर्थे उक्तेऽपि ऋजुणा धर्मनूपेन न ज्ञातं, तत उत्थाय श्रीश्रामो वारवेश्यागृहेऽवसत् ॥ अमूल्यं कंकणं दत्वाऽस्याः प्रातर्निरंगाद् गृहात् ।। १६१ ॥ हितीयं राजसौधघारेंप्रकीसके मुक्त्वा ततो निर्गतो वहीरहोवनेऽस्थात् ; ततः प्रात:पसनां गत्वा कन्यकुञप्रस्थानाय नृपमापच्छे ॥ १६ ॥ तेनोक्तं प्रतिज्ञा कि शिमृता? गुरुयोजना पूर्ण कयमिति राझोक्ते, आमागमादिस्वरूपं यथास्थं जातमवदत् ॥ १६३ ॥ तावहारवध्वा आमनामांकितं कंकणं राज्ञोऽऽने मुक्तं, द्वितीयं च घारपाटेनः ततो जातप्रत्ययं राजानमापृच्छय कन्यकुब्ज़ प्रति गुरुः प्रतस्थे ॥ १६४ ॥
पवी रीते श्लपयुक्त अर्थ कहेने उते पण सरल एवा धर्मराजाए तेनो जावार्थ जाण्यो नहीं; पळी त्यांनी ठीने श्रीश्रामगजा वारांगनाने घेर रह्यो, तया तेणीने अमूल्य कंकण आपीने प्रजाते तंगीन घरयी ते निकळी गयो ॥१६१ ॥ पठी वीजें कंकण राजमेद्देशना दरवाजाना गोमवापर मूकीने त्यांची बहार निकळी ते गुप्त रीने वनमा रह्योः पजी प्रजाते गुरु महाराज धर्मराजानी सजामा अध्ने कन्यकुब्ज प्रत्ये नवा माटे रजा मागवा झाम्या ॥ १६३ ।। त्यारे धर्मराजाए कयु के. शं तमोए प्रतिज्ञा विसारी मुकी? त्यारे गुरुए कार्यु के, ते तो संपूर्ण यह केवी रीते ? एम राजाए पूज्यायी तेणे प्रामराजाना प्रागमननु स्वरूप यथार्थ रीते कई ॥१६३ ।। एटनामां वारांगनाए प्राचीन भामराजाना नामवाटु कंकण राजानी पासे मूक्यु, तया वीजें कंकण धारपाळे या मावी मुक्यु, एनी रीते जेने खातरी ययेनी, एवा ते राजानी रजा मेने गुरु महाराज कन्यकुब्ज प्रत्ये चास्या:॥१६४॥
श्री उपदेशरत्नाकर
ध