________________
-10
6 01000000000000000000
तदाकार्य नृपः प्रोचे, पिता चेप्राज्यं राति तर्हि लाग्यं मे, तत्पार्दो सेविष्ये ; मंत्री प्रोचे नैवं युक्तं, स्वं राज्यं नार्यते, वध्यः पितापि ॥ १११ ॥ विविधयुक्तिनिस्तेन के तबभृता तदपि प्रतिपादितो नृपः पितुर्वधाय निशीथ खड़ा हस्तः कुंनकृद्रोहं गतः, विजण पितरं बोझले ॥ ११ ॥ लाहावार्षिमा माया गाया गुणिता, तां श्रुत्वा चिंतितं मत्पित्रा ज्ञानेन ज्ञातोऽहमितस्ततः पश्यन् : अपि च यद्ययं ज्ञानी तन्मे स्वसुः श िवक्तु ॥ ११३ ॥ तावद् हितीया गाथा गुणिता तेन, तां श्रुत्वा जातः प्रत्ययः, गुणप्रशंसादि चक्रे, पुनरचिंति मत्स्त्रमा येन गॉपिता, तन्नाम प्रकाशयतु पिता ॥ ११४॥
ने सांजळी राजाए को के, जो पिना राज्य बेशे, तो मारु जाग्य जागवू, ९ तेना चरणो सर्वश! त्यारे मंत्रिए कडं , तम तो योग्य नयी, पोतातुं राज्य के अपाय नहीं, पिताने पाप मारवो जोइए ॥११॥ परी ते कपटी मंत्रिए नाना प्रकारनी युक्तिश्रा पिताने मार। नाखवानो पण तनी पासे स्वीकार कराव्याः अने तथी राजा मध्यरात्रिए हाथमा खमा बस्न पिताने मारवा माटे कुंजारने घर गयो। तया त्यां निद्रमांयी पिताने जात्रा दाम्यो ॥ ११३ ॥ पटक्षामा परमपिए पहेली गाया गणी; ते सांजळी गजाए विचार्यु के मारा पिनाए ज्ञानी मनं आम तम जातो जाण) सीधो ; वळी पण जो ते ज्ञानी हाशे | तो मारी बहेननी हकीकत पण ते कहेदो ॥ ११३ ॥ एटनामा ते ऋपिए वीजा माया गर्णी, तं सांनळीने 15 तेने खातरी थE) तथा तेना गुणोनी प्रशंसा आदिक ते करवा लाम्यो, वही तो विचार्य के मारी बहेनने जेणं संतामंत्री जे. तेनु नाम पण हवे मारा पिता कहतोक || ११४॥
श्री नपदेशरत्नाकर
400000000woon...