________________
-1981
-श्रीविजयसेनसूरः शिष्यः स्वप्ने सूकरा गजकसनशतपंचकेन परिवृतो ददृशे, कथितं गुरोः, सोऽवोचदनव्यः कश्चित्सुपरिकरः समायास्यति ।। ८० ॥ तहिन एवा. जगतो मदेवनामाचार्यः शतपंचकेन साधूनां, कृतोचिता प्रतिपत्तिः ॥ १ ॥ निशि परीक्षणार्थ गुरुनिरुक्तः स्थं मिलमार्ग विकीर्णाः साधुतिरंगाराः, ततस्ते प्रागंतुकाः साधवस्तषु पादपातात् किशिकिशिकाशब्दमाकार्य सानुक्रोशं मिथ्यास्कृतस्थिति वदंतो निवर्त्तते स्म ॥ २ ॥ रुदेवस्तु श्रीविजयसेनगुस्कृतसंकेतवशादागंतुकसाधुषु निशाणेषु स्वयं प्रस्तावव्युत्सर्जनाथ गवंस्तथैवांगारेषु किशिकिशिकाशब्दं श्रुत्वा हृष्यन गाढतरं तान् संमर्य प्रावोचत् ॥ ३ ॥
श्री विजयसनमग्निा शिष्याए पांचसो हायानां बच्चाोयी गयनो मृघर स्वममां जोया ; ने बात तोए गुरुने कही; त्यारे गुरुए कयु के. नुनम परिवारवालो कोक अजव्य मनुष्य अहीं आवशे ।। ७०॥ 1 एट्यामां त्यां तेज दिवसे रुद्रदेव नाम आचार्य, पांचमा साधुओ सहित अाव्या, तमनी मचिन अागता स्वागता । करी ॥७१ ।। रात्रिए परीका माटे गुरुनी आनायी शियाए स्यमिन जवाना मार्गमां अंगाग विवर्या, अन 1 नेयो ते नवा आवेशा साधुओ, ते अंगाराओपर पग पवायी किशिकिशि यता शब्द सांजळीने अनुक्रोशसहिन
मिथ्यादुष्कृत देता यका पारा चळवा लाग्या ।। ॥ पनी श्रीविजयसन गुरुए करना संकेतने वशे नवा आवे
या साधुओ ज्यारे (कृत्रिम) निद्रा वा बाग्या, त्यार म्द्रदेव पाने मात्रु पक्वाने वाहिर गया. त्यां तबीज करीत अंगागी कचगवायो यतो किशिकिशि' शब्द सांजळीन खुशी थया थका ते अंगाराोने खूब जोग्यी
कचरीने बाजवा सान्या के ॥३॥
श्री जपदेशरत्नाकर.