SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ I सोऽन्येन नाम्नोपशमो देवानन्द सानिया | केतीत्यन्यनाशा तु लबोऽचर्य इति संज्ञया ॥ २४३ ॥ प्राणः शुक्लाभिधानश्च स्मोकः सिद्धाभिधानकः । सर्वार्थसिद्धो मुहतों नागाख्यं करणं पुनः ॥ २४४ ॥ तदानीं च समुत्पन्ना नाम्ना कुंथुरनुद्धरा । अस्पंदा सा न हस्याचा स्पन्दमाना तु दृश्यते ॥ २४५ ॥ संयमतः परं भावी दुष्पाल इति चिन्तया । तां दृष्ट्वा साधवः साध्यो बहवोऽनशनं व्यधुः ॥ २४६ ॥ निर्वाण स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः सर्वेऽपि पृथिवीभुजः ॥ २४७ ॥ तदाप्रभृति लोकेsपि पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात्तस्यां रात्रौ प्रवर्तते ॥ २४८ ॥ जगद्गुरोर्व पुर्नत्वा पापातिदृशः सुराः । अरे तस्थुर से शोचन्तः स्वमनाथकम् ॥ २४९ ॥ शक्रोऽथ धैर्य मालव्य नन्दनादिवनाहृतेः । गोशीर्षचन्दनैथोभिरकान्तेऽरचयच्चिताम् ॥ २२० ॥ क्षीरोदसागरां भोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनांगरांगण स्वयं हरिः ॥ २५१ ॥ 'आमोच्य वाससी दिव्ये शक्रः स्वाभिवपुः स्वयम् । उद्दधे नयनां भोभिर्भूयोऽपि स्नपयन्निव ॥ २५२ ॥ विमानवरकल्पायां शिविकायां प्रभोर्वपुः । शको न्यधाद् दृश्यमानः सास्रग्भिः सुरासुरैः ॥ २५३ ॥ स्वामिशासनवन्सून नां स्वामिशिबिकामथ । कथंचिद्धशोकः सन्नुद्दधार पुरन्दरः ।। २५४ ॥ eggers पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जयजयेत्युच्चकैर्चन्दिवृन्दवत् ॥ २५५ ॥ १ अमोच्य), L. D ॥ ॥ ४०१ ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy