________________
पाथा:०७-405
नरतियंग्योहाधिकार
६३५ तीर्थायुः पतुरशीविद्वासप्ततिषष्टिः पञ्चसु दशहीन । द्वपके पूर्वलक्षमात्रं चतुरशीतिः द्वासप्ततिः षष्टिः ॥ ८०५ ।। विशद्दर्शकलक्षाणि पश्चनवतिचतुरशीतिपञ्चपञ्चाशत् ।
विशत् दर्शकसहन शतं द्वासमतिसमाः क्रमशः ।। ८०६ ।। तिस्था। तार्णकराए कमेगाथुः तुरशीतलक्षपूवाणि ५४ हासप्ततिलक्षपूर्वाणि ७२ बहिलसापूर्वाणि ६० । इत उपरि पञ्चसु तीर्थकरेषु पूर्वस्माका वश होनसक्षपूर्वाणि ५.ल.पू.1 ४० ल० पू०। ३० ल.पू०।२० म.पू० । १० स० पू० । ततो विलशपूर्वरमेकलक्षपूर्व व त्यात । इत उपरि पतरशोति लक्षाणि ५४ रसप्ततिलमाणि ७२ षष्टिसमारिण ६० ल प ८०५॥
तीस । त्रिपाल्सक्षारिण ३० वशलक्षाणि १० एकलक्षाणि । तत उपरि पञ्चनवतिसहस्राणि ६५००० चतुरशीतिसहस्राणि ८४००० पञ्चपञ्चाशत् सहस्राणि ५५००० त्रिशरसहस्राणि ३०००० वशसहस्राणि १०००० एकसहस्राणि १००० शतं १०० हासप्तति: ७२ एतानि कमशो वरिण प्युः ॥ ०६॥
भागे तीर्घकरों को आयु दो गाथाओं द्वारा कहते हैं :
पापाय :-तीर्थकरों की आयु कम से चौरासी लाख पूर्व, बहत्तर लाख पूर्व, साठ लाख पूर्व, इससे आगे पांच तीर्थकरों को १०-१० लाख पूर्व कम, इसके आगे दो लाख पूर्व और एक लाख पूर्व, इसके आगे चौरासी लाख वर्ष, बहत्तर लाख, साठ लाख, तीस लाख, दश लाख और एक लाख वर्ष थी। इसके आगे ५५ हजार वर्ष, ८४ हजार, ५५ हजार, ३० हजार, १० हजार, १ हजार वर्ष, १०० वर्ष और ७२ वर्ष प्रमाण थी ।। ८०५, ८७६ ॥
विशेषार्प:-तीर्थकरों की आयु क्रम से ८४ लाख पूर्व, ७२ लाख पूर्व, ६० लाख पूर्व, ५० लाख पूर्व, ४० लाख पूर्व, ३० लाख पूर्व, २० लाख पूर्व, १० लाख पूर्व, २ लाख पूर्व, १ लाख पूर्व, ८४ लाख वर्ष, ७२ लाख वर्ष, ६० लाख वर्ष, ३० लाख वर्ष, १० लाख वर्ष, १५००० वर्ष, ८४००० वर्ष, ५५००० वर्ष, ३०००० वर्ष, १०००० वर्ष. १००० वर्ष, १०० वर्ष और ७२ वर्ष प्रमाण थी। इदानीं तीर्थकराणामन्तराणि गाथासाकेनाह
उबहीण पण्णकोडी सतिवासहमामपक्खया पढमं । अंतरमेचो तीसं दस पत्र कोडी य लक्खगुणा ।। ८०७ ।। दसदसभजिदा पंचसु तो कोडी सायराण सदहीणा। छब्बीससहस्ससमा छावडीलक्खरणावि ।।८.८ ।।