________________
प्रति के अन्तिम पत्र का पाठ इसप्रकार है
पणमह जिणवरवसहं गणहरदसहं तहेव गुष्णहदवसहं ।
सहपरिसहवसह, अदिवसहं धम्मसुत्तपाठर मसहं ॥ एवमाइरियपरंपरागय तिलोयपण्णत्तीए सिद्धलोय सरू (ब) णिरुवण पाणती णाम गवमो महाहियारो समत्तो। 6666
मगप्पभावण8 पवयणभत्तिप्पचोदिदेण मया । मणिदंग...............वरं सोहंतु बहस्सुदाइरिया ॥१॥ घुण्णिसरूवं अर्द्ध करपदमहमाण किं जंतं । अटुसहस्सपमागं, तिलोयपणत्तिणामाये ॥ २॥666 णटुपमावं पण?-अट्टमवं, विट्ठ सयलपरमट्ठ। णिहरवयणविरामुक्क, नमामि अमरकित्तिमुषि ॥३॥ वीरमुहकमणिग्गह, विडलामलसुदसमुद्दवढदल । ससधरकर किरगामं, गमामि तं अमरकिसिमणि ॥४॥ पंचमहव्ययपुग्णं तिसल्लविरवं तिगुसिजुस छ । सुयसागरपारंगव सुरकित्सिमुणिदभिबंदे ॥ ५ ॥ सुखरखुम्मलकहम सोसणतरणि समत्तससविदं । सरगं वजामि बहुतुक्खसलिलपूरिद संसार समुद्दाहगभएण ॥६॥ मित्त तिमिर भाणु विगसिबबरभव कमल मंडलियं ।
सुद्धोपयोगजुत्त, सुरकित्तिमुणीसरं वंदे ॥७॥
सिरिमवुअखंडिवविवहाखंडलमंडलियमणिमउडमरीचिपिजरिवभगवररुहप्परमैसरमुहपदुमविणिग्गवसप्तमंगिणीपरवादिपावपमूलं कसषचण सकिलपक्यालिद कम्ममसकेहि । णिखिल सत्य सामोपलकसणसैमुसीमुसितपुरुहूतपुरोहिद गठवेहिं ।' दुग्यारवादिपरिसदवलेवपथ्वदपाडणपडिजस्सहादवन्नेहि । उबारदारोररवरिगिवेसिवासादिसुमपिसाची वस गासेस पुरुस परिसपरिवेसिद पुरुसत्तमामासभासिमिछावाशोधकारगिवहरणसहसकिरहेहि । रामराजगुरुमंडलाइरिय महावाववादोसर सकल विद्दजण वक्फटि वादिव थिसालकित्तियति....... सिरिमदमरकित्सियदीसरपिसिस्सभडारगधम परिपागपेसलं विमलमुत्ताफससारिच्छ अक्खरेहि समवरुस १२६६ दिम स्वमाणुसंवच्छर महपसुद्द ५ सो रिणे सुरताण पातसहां...
....................
विजयरऊले ओडगे अमहापुरे अणंतसंसारविच्छेवणकर अणंततिस्थयपादमले अणवरद अपमावरचं लिखिदमिर तिलोयपण्णसोगाम परमागर्म महामुणिसेव्यमाणं समत्तो।।66