SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ [अ] अक्रमं करणातीतं अत्र द्यक्ष विज्ञानं अत्र प्रचक्ष्म ज्ञान त्रोत्पादव्ययौor अत्रान्ये प्राहुरिष्टं नः ज्ञान ar ज्ञानानि पंचापि अयानित्येन नित्येन अर्थापत्तिपरिच्छेद्य पर्यायस्तावत् अर्थ व्यंजन पर्यायौ तत्वार्थश्लोकवर्तिकालंकारांतर्गत श्लोकसूची - चतुर्थ खंड पृष्ठ नं. अर्थादापद्यमानस्य अनिवर्तितकायादि तात्मकं वस्तु अनयोः कारणं तस्मात अनुमानांतद्धेतु अनुस्यूतमनीषादि अन्योन्यशक्तिनिर्घाता अनेकांतिकतेवैवं अनित्येन घटेनास्य अनित्यः शद्व इत्युक्ते अनित्यत्वप्रतिज्ञाने मनैकातिकता हेतोः अप्राप्य साधयेत्वाभ्यं अमिनं व्यक्तिभेदेभ्यः ८४ ८३ ८५ १२७ ३३८ ३९ ११४ ५०८ १४७ २३४ २३६ ४०८ २४ ५३ ७७ १४६ १४९ ३३९ ४१७ ५३३ ५३८ ५३९ ५४४ ४८५ २४१ लोक अमुष्यानंतभागेषु अवस्थितोऽवधिः शुद्धेः, अविशेषस्तयोः सद्भिः अविशेषोदिते तौ अव्याख्याने तु तस्यास्तु अविशेषः प्रसंगः स्यात् असंख्यातैः क्षणैः पद्म असाधनांगवचनं असाधनांगवचनं असमर्थे तु तन्न स्यात् अस्तु मिथ्योत्तरं जातिः अक्षज्ञानं बहिर्वस्तु अज्ञातं च किलाज्ञानं [आ] चतुर्भ्य इति व्याप्त आत्मप्रसत्तिरत्रोता आत्मद्रव्यं ज्ञ एवेष्टः आढ्यो वै देवदत्तोयं [3] इत्ययुक्तविशेषस्य इत्येवच्च व्यवच्छिन्नं इति मोहाभिभूतानां इति साध्यमनिच्छंतं इति व्याचक्षते तु इत्याश्रयोपयोगायाः पृष्ठ नं. २० १२७ ३७७ १८६ ५१७ १०८ ३२९ ३४.४ ३८१ ५४६ ५२ ४ १३ ९७ ३१ ७४ ४३२ ३२ ७५ ७८ ८५ १०१ ११०
SR No.090498
Book TitleTattvarthshlokavartikalankar Part 4
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1956
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy