SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पृष्ठ नं. १५६ - १५९ २६१ . १७१ ६१९ ९८ २५ १७४ गणनामात्ररूपेयं गत्यादिमार्गणास्थानः गुडशद्वाद्यथा ज्ञाने गुणे कर्मणि वा नाम गुणप्राधान्यतो वृत्तो गुणे समाश्रितत्वेन गोत्वरूपात्तदावेशात् ग्राह्यग्राहकभावादिग्राह्यग्राहकमावोऽतः [] चक्षुरादिप्रमाणं चेत् चितस्तु भावनेत्रादेः [ज] जातिद्वारेण शद्बो हि जातावेव तु यत्संज्ञा जातिः सर्वस्य शब्दस्य जातिराकृतिरित्यर्थ जातिव्यक्त्यात्मकं वस्तु जीवो जीवश्व बंधस्य जीवादीनामिह ज्ञेयं जीवत्वं तत्वमित्यादि जीव एवात्र तत्वार्थ जीवाजीवप्रभेदानां . जीवा वा चेतना न स्युः शानादिलक्षणं तस्य ज्ञानावृत्यादिभेदेन शान मत्यादिभेदेन पृष्ठ नं. 1 [त ६२५ ततो नाप्रतिभातेर्थे ६०१ तत्संपत्संभवो येषां २२६ तत्वं सतश्च सद्भावो १७१ तत्रानध्यवसायस्य तत्र स्याद्वादिनःप्राहुः २३२ तत्प्रमाणान्नयाच्च स्यात् २३२ तत्र प्रश्नवशात्कश्चित ५९२ तत्सत्प्ररूपणं युक्तं ५९२ ततो निर्बाधनादेव तथैवेंद्रियसम्यक्त्वात् तथाचानंतपर्यायं तथा सति न शद्वानां तथा ह्यनुमितेरों तथा च सकलः शादतथा डित्यादि शद्बाश्च तथा स्याद्वादसंबंधो तथांतराच्च भावेभ्यो २३६ तदाहंकारसम्यक्त्वात् तदुपग्रहहेतुत्वात् तदसत्तस्य जीवादितदप्यसंगतं जातितदावेशात्तथा तत्र तदयुक्तमनेकांत१६३. तद्भेदश्च पदार्थेभ्यः । तदा नामादयो न स्युः तदेवं मानतः सिद्ध२६८ तन्मात्रस्य समुद्रत्वे : ३९९ । तन्नांशिन्यपि निश्शेष २२६ २३५ ५३२ ६३९ ४७ १९१ २२८ २३२ १२५ ..२८५ २८८ २९५ :५८१ . २०
SR No.090496
Book TitleTattvarthshlokavartikalankar Part 2
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1951
Total Pages674
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy