SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ [] पृष्ठ नं. १९७ ५७१ ४१५ २५१ ३२६ २९४ ३४९ ३५० ३६६ परिशिष्ट (१) तत्वार्थश्लोकवार्तिकालंकारांतर्गत श्लोकसूची. -प्रथम खंड - पृष्ठ नं. श्लोक अतोऽनुमानतोऽप्यस्ति ४१५ एतेन ज्ञानवैराग्यान् अनाश्रयः कथं चायं एतेषामप्यनेकान्ता एवं साधीयसी साधोः अनेकान्ते हि विज्ञानं १३३ अनेकान्ते ह्यपोद्धार २८३ कर्तस्थस्यैव संवित्तेः अन्वयव्यतिरेकायो ५८६ कर्तृरूपतया वित्तेः असत्यात्मकतासत्त्वे ५७८ कथश्चाव्यभिचारेण अहं सुखीति संवित्तौ २५१ कथश्चात्मा स्वसंवेद्यः [आ] कथञ्चिदुपयोगात्मा आविर्भावतिरोभावा कथञ्चिन्नश्वरत्वस्या१५३ कल्मषप्रक्षयश्चास्य आसन् सन्ति भविष्यन्ति १३६ करणत्वं न बाध्येत आत्मा चार्थग्रहाकार कषायादकषायेण आधसूत्रस्य सामर्थ्यात् ५१० कादाचित्कः परापेक्षाओमिति ब्रुवतः सिद्धम् ६११ कार्येऽर्थे चोदनाज्ञानं औदासीन्यादयो धर्माः ३५३ कार्यकारणभावस्य . कायावहिरभिव्यक्ते इत्ययुक्तमनैकान्ताद् १८८ कार्यापाये न वस्तुत्वं [1] कायश्चेत्कारणं यस्य उपादेयं हि चारित्रं ५११ कालपर्युषितत्वं चेत् कालानन्तर्यमात्राच्चेत् एकसन्तानगाश्चित्त कालादिलब्ध्युपेतस्य - एकद्रव्यस्वभावत्वात् २९६ कालादेरपि तद्धेतुएकसन्तानवर्तित्वात् .. कालाभेदादभिन्नत्वं एतेनैवेश्वरः श्रेयः कालापेक्षितया वृत्तं एतेन देहचैतन्य. • २४२ । कारणं यदि सदृष्टिः .१३३ ४४९ ३६५ १२७ २९७ ३५६ ६२० २६१ २३९ २४० २९५ ३८२ १७८ ५०३ ५३६ ५२३ २९७
SR No.090496
Book TitleTattvarthshlokavartikalankar Part 2
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1951
Total Pages674
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy