SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २१६ तस्वार्थसार १ ९७ ५३ ११ कुलामों कोटिलक्षाणि फुलालचक्रे डोलामाफूटलेलो रहोम्याख्याकृतादिभिस्त्रिभिश्चैत्र कृत्वा विशेष गलाति कृत्रिकागुरूकर्पूर कृष्णलेश्यापरिणतं कृष्णा नीला च कापोता कृत्स्नकर्मक्षयादुवं फेवलिश्रुतसंघाना कोटीकोटयः स्मृतास्त्रिशत् क्रिया परिणतानां यः क्रियाहेतुत्वमेतेषां क्रोडोकरोति प्रथम क्रोधोत्पत्तिनिमित्तानाम् क्रोधो मानस्तथा माया क्षान्मादिलक्षणो धर्मः क्षमामृते क्षयाच्चारित्रमोहस्य क्षुत्पिपासा च शीतोष्णगंगासिन्धुपरीवार: गङ्गासिन्धू उभे रोहिद् गतिर्भवति जीनामा गत्यक्षकाययोगेषु गर्भसूच्यां विनष्टायां गादोऽयजीर्यते पहद् गुणस्य गुणिनाचष गुणो द्रश्यनिधानं स्यात् गुविना न च त्र्यं गुतिः समितियो धर्मः गृह्णाति देहपर्याप्तिगोत्रकर्म द्विधा ज्ञेयगोत्रकर्मसमुच्छेदात् ६५ घम्मायां सप्त चापानि १९८ धर्मामसंज्ञिनो यान्ति १३२ घर्माया, प्रथमे भागे घातिकर्मक्षयोत्पन्न ३४ चक्षुदर्शनमेकं स्याद् ११९ चतस्रो गतयो लण्या: ११८ चतस्त्रो मतयः पश्च १४९ ६. चतुर्गतिघटीमन्त्रे १९८ चतुर्णां चक्षुरादीनां चतुर्धा पर्यायार्थः १५५ चतुभिरिन्द्रियैरन्यः ८-९ चतुविधस्य लोभस्य ९८ चतुःकषायपश्चास् १७० चत्वारो हि मनोयोगा १६४ चत्वारो हि मनोयोगा १५७ चत्वारोऽर्थनया आद्यास १७२ चारित्रपरिणामानां १६२ चैत्यस्य च तथा गन्ध १२० १७४ छेदनं वेदनं चैव ११६ १६६ जन्तवः सकषाया ये ८१ जन्तुपीड़ा विमुक्तायां १७९ जम्बूद्रोपं परिक्षिप्य ४७ जम्बूद्वीपोक्तसंख्याम्यो जम्बूद्रोपोऽस्ति तन्मध्ये जयत्यशेषतत्त्वार्थ जानतः पश्यतश्चोवं १४४ जीवत्वं चापि भव्यत्व जीवस्य विग्रहगतो ९३ जीवानां पञ्चताकाले १६१ जीवानां पुयलानां च ६१ जीवानां पुद्गलानां च कर्तव्ये १५४ जीवानां पुद्गलानां च कालस्य २०० जोवे युगपदेकस्मिन् ७८ ८३ १९७
SR No.090494
Book TitleTattvarthsar
Original Sutra AuthorAmrutchandracharya
AuthorPannalal Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages285
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy