________________
परिशिष्टम्
[ ५७३ मयाः ।१२। मणिविचित्रपाद्य उपरि मूले च तुल्यविस्ताराः ।१३। पद्ममहापद्मतिगिञ्छ, केसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ।१४। प्रथमो योजनसहस्रायामस्तदर्धविष्कंभो ह्रदः ।१२। दशयोजनावगाहः ।१६। तन्मध्ये योजनं पुष्करम् ।१७। तद्विगुणद्विगुणा ह्रदाः पुष्कराणि च ।१८। तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ।१९। गंगासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्ताशीताशीतोदानारीनरकान्तासुवर्णकूलारूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः।२१। शेषास्त्वपरगाः ।२२। चतुर्दशनदीसहस्रपरिवृता गंगासिध्वादयो नद्यः ।२३। भरतः षड्विशपञ्चयोजनशतविस्तार: षट्चैकान्नविंशतिभागा योजनस्य ।२४। तद्द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ।२५। उत्तरा दक्षिणतुल्याः ।२६। भरतरावतयोर्वृद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ।२७। ताभ्यामपरा भूमयोऽवस्थिताः ।२८। एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ।२६। तथोत्तराः ।३०। विदेहेषुसंखये यकालाः ।३१। भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ।३२। द्विर्धातकीखण्डे ।३३। पुष्करार्धे च ।३४। प्राङ् मानुषोत्तरान्मनुष्याः ।३५॥ आर्या म्लेच्छाश्च ।३६। भरतैरावतविदेहाः कर्मभूमयोऽन्यत्रं देवकुरुत्तरकुरुभ्यः ।३७। नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ।३८। तिर्यग्योनिजानां च ।३।। ..
॥ इति तत्त्वार्थसूत्रे तृतीयोऽध्यायः ।।
...देवाश्चतुनिकायाः ।१। आदितस्त्रिषु पीतांतलेश्याः ।२। दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ।३। इन्द्रसामानिकत्रायस्त्रिशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चकशः ।४। त्रायस्त्रिशलोकपालवर्जा व्यन्तरज्योतिष्काः स पूर्वकोर्टान्द्राः ।६। कायप्रवीचारा आ ऐशानात् ।७। शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः । परेप्रवीचाराः ।।। भवनवासिनोऽसुरनागविद्युत्सुपर्णाऽग्निवातस्तनितोदधिद्वीपदिककुमारा: १० व्यन्तराः किन्वरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूत पिशाचाः ।११। ज्योतिष्याः सूर्याचन्द्रमसौ ग्रहमक्षत्रप्रकीर्णकतारकाश्च ।१२। मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ ततः कालविभामः ।१४। बहिरवस्थिताः।१५। वैमानिकाः ।१६। कल्पोपपन्ना कलमातीताश्चः ५१७। उपर्युपरि ।१८। सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोसरलांतबकासिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवे