SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६-८ मध्यमस्थाद्वादरहस्ये खण्डः ३ . का. *स्य कल्पलनासंबादः यजचित्रं व्याप्यवृत्यन्यतु अव्याप्यवृत्ति, एकमेव वा तपमस्तु, जातेख्याप्यवृतित्वोपगमेन तु किसिदवच्छेदेन नीलत्व-पीतत्वादिकं विलक्षणचिमत्वादिकच व्यवहियत इति येऽनुमन्यन्ते । तभिप्रायेणेदम् । स्वयं हि ये एका घटे व्याप्यवृत्त्येकं चित्रमव्याप्यवृति चित्रात्तरं चाना पगच्छन्ति तेषामनेकान्तवादानादरो न ज्यायामिति सर्वमवदातम् । * जयतता - त्रितयजचित्रं = नीलपीनगतरूपत्रितयजन्यतावच्छेदकचित्रत्वविशेषविशिष्टं रूपं व्याप्यवृत्ति = निरवचिन्नवृत्तिनाकं स्वसमानाधिकरणात्पन्ताभावाप्रतियोगीति यायत, अन्यत्तु उक्तादन्यन उभ्यचित्ररूपंत अव्याप्यवृत्ति = सावच्छिन्ननिताक स्वाभावसमानाधिकरणमिति यावत् । नीलपीनकादायम्देन नालापानाभयस्य सत्त्वात् तदतिरिक्तरूपम्य चासत्त्वाद नालपातकपालाबच्छंदन घट नालापानी भयजं चित्रमुपजायत पोतरमावयवावनाछेदेन पीतरको भयम्ग सत्त्वात तयतिरिक्तस्य च विहान पतरक्तकालावन्दन पीतरकाभयमात्रजन्य चित्रपमुत्पद्यन, रक्तनीलकपालावच्छेदन रक्तनलोनयस्य वृत्तः तदन्यरूपस्य नाजूलनीलरक्त कपालावन्छेदन नीलरतमात्रज चित्ररूपं जायते स्वसम्बायिसमवेतत्वसम्बन्धन बट नीलपातरक्तरूपाणां विद्यमानत्वात तदपररूपस्य वादिद्यमानत्वात् न्यायवृनिः नित्रविशेषः मञ्जायतेनुभूयन चेत्यभिप्रायः । न चैवं नीलपीतादिविदिष्टचित्रेणावान्तरचित्ररूपप्रतीतिसम्भान्न नानाचित्राभ्युपगमः अंपानिति माम्प्रतम, अखण्ड सामान्यन्त्रित्वेना-खण्डाबान्तरचित्रवानां सामानाधिकरण्यप्रत्ययात् । न वेदवं नदा नलाधविशपिता ये नीलादिभेदास्तनदाश्रयरूपसमदायनानगचित्रातीतेभित्रत्वं नालादिभेदसमुदायेन नालाधनगतप्रतीतिसम्भवान्नीलत्वादिकमपि च दिलायत । नानाचित्ररूप-तत्त्रागमनादिकलानायां गाग्वत्कल्पान्तरमाविभावयन्ति - एकमेव वा जपं = चित्ररूपं समवायन घंटे अस्तु । न चैवं किञ्चिदवच्छंदा विलक्षण-चिलक्षणचित्ररूपनमवचाध इति शकनीयम्, जानेः अव्याप्यवृत्तित्वोपगमेन = सार्या छत्रवृत्तिताकत्वस्वीकारेण अवच्छंदकभेदेनकंजय चित्ररूपे तत्समावेशसम्भवात् । न च जाताष्यनित्यनियम एवं भज्येतत्यारेकणीयम्, अन्यायवृनिगुणविशेषाणामिब मातिविशेषाणामप्यन्याप्यवृत्तिच विरोधाभारत, परस्परयभिचारिजाता: सामानाधिकरपयस्य बाधकबिरहसनप्रमागसिद्भस्पानभ्युपगममात्रण निराकरणाऽसम्भवात, अन्यथाऽतिप्रसङ्गात् । अत एवं तु किभिदवच्छेदेन नीलत्व-पीतत्वादिक विलक्षणचित्रत्वादिकं च व्यवहिपते । नीलकपालाबनछेदेन चित्ररूपे नीलत्यस्य पीतकागलावच्छेदेन पीतत्वस्य रक्तकपालानच्छेदन रक्तत्वस्य. नीलपीनकपालाबच्छेदन विलक्षणचित्रत्वस्य रक्तपीनकपालायच्छेदन चित्रत्वविशेषस्य रक्तनलिकपालापछेदन चित्रगन्तरस्य स्वरसबाह्यनमवचलेन व्यवहारात समवायनकमंच चित्ररूपं घटानाविति येऽनुमन्यन्ते तदभिप्रायेण = तन्नतानुरोधेन इदं = 'चित्रममित्यादिश्यांकनानंकान्तवादसमर्थनं विज्ञानम् । कुत एवं ! इति मुग्धाशङ्कायामाह - स्वयं हि ये एकत्र घटे व्याष्यवृत्ति = निरवच्छिन्ननिदाकं एकं चित्रं, अव्याप्यवृनि = सावछिन्ननिताकं चित्रान्तरं चाभ्युपगच्छन्ति तेषां नयनयापिकानां, अनेकान्तवादानादरो न ज्यायान् = ध्यान, अनकान्तवादस्य स्वमनोपजीच्यत्वात, उपजीयकरयोपाजाव्येन साकं विराधा सम्भवात, हीनस्लत्वात. तद्न्मूलन हि स्वमतान्मूलनापने: इनि सर्व मूलगन्धाकप्रतिपादितं अवदानं = सुसङ्गतम् । योपि किल स्त्र स्वममवायिसमवेतल्यसम्बन्धेनाऽवयवरूपमेव प्रतीयत इति मन्यते सो:पि नानेकान्त प्रतिक्षिपेत्, अन्यत्रालयमायगतरूपस्खचकत्वारिगामाख्यसम्बन्धना:पविगततया नानावनकान्तमतप्रवेशात । न चान्यबाययवगतेभ्याउनेकरूपेभ्य एकस्यावयविगतस्य विलमणस्यैव रूपस्यानुभवादयमदीन इति वनव्यम्, अत्रन तत्रापि घटवरिताबछेदनकत्वस्य तदवयववृत्तित्वावच्छेदन च नानात्वस्याविरुद्धत्वादिन्यादिकं स्याद्वा. दकल्पलतादितो वनयम । = निरवच्छिन्नवृत्तिताक होता है । मगर जाति को यदि अन्यायवृत्ति मानी जाय तो इन सभी जातिओं से यानी नीलव पीतल, रक्तत्व आदि अन्याप्यनि जाति से युक्त एक चित्र रूप की उत्पनि मानी जा सकती है, क्योंकि एक ही रूप में अवच्छे देकमेट से उन सभी जातिओं का समावेश हो सकता है। जैसे नीलपीतकपालारच्छेदेन विलक्षण चित्रत्व का व्यवहार एवं नीलकपालावच्छेदेन नीलत्व का, पीतकपालावच्छेदेन पीतत्व का व्यवहार होता है' - इन नव्य नैयायिकों के प्रति मलकार श्रीमद की उपर्युक्त उक्ति न्यायसंगत है, क्योंकि जो स्वयं एक ही घट में व्याप्यवृति एक चित्र रुप पवं अच्याप्यवृनि अनेक विलक्षण चित्ररूपों को मान्य करते हैं, उनके लिए अनेकान्तवाद का अनादर नामुनासिब ही है । एकानेक रूपों का एक ही धमी में समावेश करना ही तो अनेकान्नबाद की स्वीकृति का प्रतिविम्ब है। अतः वे कर अपन उपजीव्य अनेकान्तवाद
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy