SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ८८४ मध्यमस्याद्वादरहस्ये खण्ड: ३ का १२ * जवलताकृत्प्रदास्तिः इति महामहोपाध्याय - यशोविजयगणिवरविरचितं स्यादादरहस्यम् (मध्यमपरिमाणम्) श्रीरस्तु सङ्घस्य । ॐ गयलता इष्टफलादिसिद्धान्ताः सम्यक्शास्त्रानुसारतः । स्थापिता येन स जीयात् बर्धमानतपोनिधिः ||१४|| भव्यान्सार्धं कुटुम्बैः बहुश उपकृत कर्मोऽबोधययो वाग्मी तर्कज्ञवैयाकरणगणमणिः पीतसिद्धान्तसिन्धुः । यत्रामामानधाभाधरितमुखरवैतण्डिका आशु नेशः, स्नतॄणां सादराणां विदलयति विपद् यः प्रदत्ते हि भवन् ||१५|| तत्पद्वे गुणरत्नरोणगिरिर्गाम्भीर्यपाधोनिधिः तुङ्गत्वानुकृतश्रमाधरपतिः साम्ये च तारापतिः सम्यग्रनविशुद्धसंग्रमशमः स्वाचारचर्यानिधिः दान्तो नो जयघोषसूरितान्निः सङ्गचूडामणिः ||१६|| आबाल्याश्चिन्तकः बाल्यकाले पित्रा सहैव यः । दीक्षां गृहीतवान् नैव च स्पृष्टवान् विकारिताम् ||१७ कण्ठस्थच्छेदशास्त्रादिः नव्यकर्मादिशास्त्रकृत् । दिक्पटशास्त्रमीमांसकः सर्वशास्त्रवित् ||१८|| ब्रूमः किं तस्य माहात्म्यं यत्सहवासतो जनैः । मादृशा अपि मूर्खा गण्यन्ते पती प्रमावताम् || १९ श तच्छिष्यों राजते प्राज्ञः विजय: जयसुन्दरः । येन मेधाविना प्राप्ताः स्तोककैरेव वत्सरैः ||२०|| न्यायकर्मादिसाहित्यसिद्धान्तोदन्त तटाः । मह्यं प्रदत्तवान् न्यायशास्त्रशिक्षामनाविलाम् ॥२१॥ पदार्थाः प्रकटा पद्वत्प्रसादाच्चन्द्रसूर्ययोः । भवन्ति प्राणिनां नित्यमेतयोर्मे तथा किल ||२२|| कालस्य पदन्यास सामर्थ्यं नम साम्प्रतम् । विजृम्भतेऽत्र सामर्थ्यमेतयोरिति मे मतिः ||२३|| एतयोरनुरागाद् वचनात्प्रसादतश्च मे । द्वितीयेयं कृतिः प्रारब्धा पूर्णा च तथैव हि ||२४|| दर्थिनां यत्प्रेरणयेकदा । जातं वार्षिकदानं तस्मै हेमसूरये नमः ||२५|| पञ्चविंशतिभिः सार्धं प्रब्रजितः स मे गुरुः । विजय: विश्वकल्याणः पुण्यशाली प्रभावकः || २६ ॥ प्रसन्नास्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवन भानुसूरीशशिष्याय गुरवे नमः ||२७|| तच्छ्रेिष्येण मयेमां जयलतां कुर्वता सता । श्रीमृत्युञ्जय सिद्धपाख्ये तरसी साधिते मुदा ||२८|| ग्रन्थेऽस्मिन् जटिला ग्रन्थयः प्रायः प्रतिवाक्यगाः । तथापि गुरुभक्त्या प्रसादाच शारदाकृतः ॥२९॥ सुबोधेऽस्मिन मया शाखाणि शतशोऽवगाह्य वै । जयलतापदार्थेदम्पर्यार्थकलिता कृता ||३०|| गजगत्यभ्रराशिप्रमिते (२०४८) विक्रमवत्सरे । कार्त्तिके हुबलीपुर्यां राकापां पूर्णतमगात् ।। ३२ ।। टीकेयं शोधिता तर्करत्नैः श्रीजयसुन्दरैः । पुण्यरत्नादिभिश्वाध्यात्मतपोज्ञानशालिभिः ||३२|| कृतिरियं सदा नन्द्याच्छ्रयशोविजयस्य हि । अनया लभतां लोको विषयविजयश्रियम् ॥३३॥ 1 ग्रन्धाग्रम् - २३००० इति महामहोपाध्याय - यशोविजयगणिवर्यविरचित मध्यमस्याद्वादरहस्यप्रकरणस्योपरि मुनियशोविजयकृत्तजयलता टीका समाप्ता कल्याणमस्तु तृतीयः भागः संपूर्ण : ग्रन्थश्च सटीकः समाप्तः | इस तरह न्यायविशारद न्यायाचार्य महनीय महोपाध्याय यशोविजयजी गणिवर्यश्री से विरचित (मध्यम) स्याद्वादरहस्य ग्रन्थ की सुविशाल गच्छाधिपति वर्धमानत्तपोनिधि, न्यायविशारद आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराजा के शिष्य शासनप्रभावक मुनिराजश्री विश्वकल्याणविजयजी महाराजा के शिष्य मुनि यशोविजय से रचित रमणीया (हिन्दी) व्याख्या सानन्द संपूर्ण हुई । श्रीरस्तु श्रमण संघस्य हुबलि कार्तिक पूर्णिमा वि.स. २०४८
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy