SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ८४४ मध्यमस्याद्वादरहस्ये खण्ड ३ का ४१ * परिष्कृतप्रधमान्यथासिद्धलक्षणम् अत्र कदाचिद् दण्डेन सहाऽपि चक्रादेः पूर्ववृतित्वग्रहसम्भवादन्यथासिद्ध्यापत्तेः 'येन सहवे 'त्यत्रैवकारः । तथा च तज्ज्ञानव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिग्रहविषयपूर्व वृत्तित्वकत्वमर्थः । अतो नेश्वरज्ञानमादायाऽतिप्रसङ्गः । यथोक्तविवक्षायां तु नायमादेयः । ॐ गयलता के वक्तव्यम्, तथा सति प्रथमान्यथासिद्धलक्षणाक्रान्तत्वस्य पूर्वमेवोक्तत्वात् । इत्थञ्च दण्डरूपस्य रूपत्वेन तथात्वें तृतीयान्यथासिद्धत्वं दण्डरूपत्वेन तथात्वे चाद्यान्यधासिद्ध प्रकारान्तरस्य त्वसम्भव इति न घटं प्रति दण्डरूपस्य कारणत्वापत्तिः, विशेषणाभावप्रयुक्तविशिष्टाभावादिति निगूढो नैयायिकाशयः । ननु प्रथमान्यश्रासिद्धलक्षणे एवकाराऽनिवेशेऽपि निरुक्तरीत्या दण्डरूपस्यान्यथासिद्धत्वोपपत्तेः व्यर्थः निवेश इत्याशङ्कायां गौतमीया आहुः - अत्र = प्रथमान्यधासिद्धलक्षणे कदाचित् दण्डेन सहाऽपि चक्रादः पूर्ववृत्तित्वग्रहसम्भवात् = घटोत्पादपूर्ववृत्तित्वभानसम्भवात्, बदं प्रति चक्रादेः अन्यथासिद्ध्यापत्तेः = प्रथमान्यधासिद्धलक्षणराहुविलोकितत्वप्रसङ्गात् 'येन सदैव' इत्यत्र एवकारः निवेशितः । न हि दण्डसहितं चक्रादि चटनियतपूर्ववर्ति' इति ज्ञानस्यापलापः कर्तुं शक्यते । ततश्चाबकारनिवेश आवश्यक इति फलितम् । ततो निष्कर्ष मावेदयन्ति तथा म तज्ज्ञानव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिग्रहविषयपूर्ववृतित्वकत्वं प्रथमान्यथासिद्धलक्षणस्य अर्थः । तद्विपवकस्य ज्ञानस्य व्यतिरेकेण अभावेन प्रयुक्तो यो व्यतिरेकः कार्यत्यन्यव्यवहितपूर्ववृत्तित्वं यस्मिन स = = पूर्ववृत्तित्वविषयकज्ञानाभावः तस्य प्रतियोगिनी ज्ञानस्य विषयः पूर्ववृत्तित्वं तथा तद्भावः तत्त्वम् । तत्पदेन कारणस्य सत्पदेन चान्यथासिद्धस्योपादानं कार्यम् । तथाहि दण्डज्ञानाभावप्रयुक्ती यो घटत्पाद पूर्ववृत्तित्वविषयकज्ञानाभावः तत्प्रतियोगिज्ञानविषयीभूतं घटपूर्ववृत्तित्वं यस्मिन् स इण्डरूपादिस्तथा । तद्भावस्तत्त्वं च दण्डरूप एव । न हि दण्डज्ञानं विना दण्डरूपे घटपूर्ववृतित्वज्ञानं सम्भवति । दण्डज्ञानं विनाऽपि चक्रादीघटोत्पादपूर्ववृत्तित्वग्रहसम्भवात्तस्य न दण्डज्ञानव्यतिरेकप्रयुक्ताभावप्रतियां गिज्ञानविषयघटीत्यादपूर्ववृनित्वकत्वमिति नान्यथासिद्धत्वं घरं प्रतीति ध्येयम् । = एतेन युत्पन्नस्य ईश्वरज्ञानेन सहैव दण्डादेः वयं प्रति पूर्वनित्वं गृह्यत इति घटं प्रति दण्डादेरन्यथासिद्धत्वापत्तिरिति प्रत्युक्तम् इत्याशयेनाहुः अतो नेश्वरज्ञानमादाय दण्डादी प्रथमन्यथासिद्धलक्षणस्य अतिप्रसङ्गः ईशज्ञानस्य नित्यत्वेन तद्व्यतिरेकस्यैवाऽसम्भवेन महेश्वरज्ञानव्यतिरेकप्रयुक्ताभावप्रतियोगिज्ञानविषयत्वकत्वस्यैव दण्डादावसम्भवात् । यथोक्तविवक्षायां = तदन्वयव्यतिरेकभिन्नान्वयव्यतिरेकप्रतियोगिनिष्ठपूववृत्विकत्वविवक्षायां तु न अयं एवकार: प्रथमान्वधासिद्धलक्षण आदेयः प्रयोजनविरहात् ग्रंथोकेनैव दीपवारणसम्भवात् । हो जाने से तृतीय अन्यथासिद्ध के लक्षण की प्रवृत्ति निराबाध है। यदि दण्डरूपत्वेन रूप को घटकारण माना जाय तब तो पूर्वोक्त रीति के अनुसार प्रथम अन्यधामिद्ध के लक्षण की प्रवृत्ति होगी । इसलिए इण्डरूप में घटकारणता के स्वीकार की आपत्ति को कोई अवकाश नहीं है । शत्र । यहाँ इस बात को भी ध्यान में रखना जरूरी है कि प्रथम अन्यथासिद्ध के लक्षr में यदि कार का प्रवेश न किया जाय तब तो येन सह यस्य यं प्रति पूर्ववृत्तित्वं गृह्यते नत्र तत् आर्य अन्यथासिद्धं ऐसा लक्षण प्राप्त होने से कदाचित चक्र आदि भी घट के प्रति अन्यधासिद्ध बन जायेंगे, क्योंकि कभी दण्ड के साथ चक्र आदि में भी घटोत्पादपूर्ववनिता का ज्ञान मुमकिन है | अतः तन्निवारणार्थ एवकार का ग्रहण किया गया है कि 'पेन सहव' इत्यादि । चक्र में घटोत्पादपूर्ववृत्तिला का ज्ञान उपद्र के साथ ही हो, दण्ड के बिना न हो ऐसा नहीं होने से दण्ड में चक्र आदि में अन्यथासिद्धत्व की आपत्ति निरवकाश है । मतलब कि इस तरह प्रथम अन्यथासिद्ध का लक्षण यह पर्यवसित होता है कि जिसके ज्ञान के व्यतिरेक = अभाव से प्रयुक्त ऐसे अमुकपदार्थविपयकज्ञानाभाव = व्यतिरेक के प्रतियोगी ज्ञान के विषय अमुक पदार्थ में कार्य पूर्ववृतित्व होना । जैसे दण्डज्ञान के अभाव से प्रयुक्त दण्डरूपविपयकज्ञानाभाव के प्रतियोगी दण्डरूपविषयक ज्ञान के विषय दण्डरूप में घटपूर्ववृत्तिता रहने से दण्डरूप घट के प्रति अन्यथासिद्ध है। मगर चक्र में घटोत्पादपूर्ववृत्तिता का ज्ञान दण्डज्ञान के विग्ड में नहीं होना है - ऐसा नहीं है। मतलब कि दण्डज्ञानाभावप्रयुक्त अभाव के प्रतियोगी ज्ञाने का विषय चक्रनिष्ट घटपूर्ववृत्तिता नहीं होने से घट के प्रति चक्र को अन्यथासिद्ध नहीं कहा जा सकता । इसीलिए यहाँ इस शंका का भी कि 'ईश्वर के ज्ञान के बिना व्युत्पन्न पुरुष को दण्डादि में घटपूर्ववृतिता का भान नहीं होता है. क्योंकि ईश्वर का निन्य ज्ञान कार्यमात्र के प्रति कारण है । अतः ईश्वरज्ञान को लेकर दण्ड आदि भी घट के प्रति अन्यथासिद्ध बन जायेगा < निराकरण हो जाता है, क्योंकि ईश्वरज्ञान नित्य होने से उसका व्यतिरेक ही व्युत्पत्र को नामुमकिन है । तब दण्ड में घटपूर्ववृत्तित्व के
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy