SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ * साख्यकारिकासंवादः * तदेतत्सर्वमालतालम्, साक्षाज्जीवगतत्वेन प्रतीयमानानां परिणतीनां प्रकृतिगतत्वकल्पनाज्योगात् । प्रकृतेरेव बुध्दिपरिणामित्वे मुक्तायामपि तत्प्रसङ्गात् । जीवसहकृतप्रकृतेस्तथात्वे ॐ जयलता | सुखादिसाक्षात्कारवतो बुद्धितत्वस्य सर्वदा सन्निहितत्यात् तत्र निर्मललया चैतन्यप्रतिबिम्बाच्च पुरुषः भोक्तेत्युपचर्यते, घृतं दहतीति न्यायेन । उदासीनोऽपि पुरुषः कर्तेव भवति न कर्ता । यथाचारः चोरैः सह गृहीतः चीर इत्यवगम्यते । वस्तुतः पुरुषः साक्षी एवं केवल: 1 यथा कलहे प्रवृत्तं कश्चनान्योऽवास्तव्य: साक्षी अत्रिगुणत्वान्मध्यस्थ एव पुरुषः परिब्राजकवत । यथा कश्चित् परिवाजको ग्रामीणेषु कर्मणार्थेषु प्रवृत्तेषु केवलः मध्यस्थः, पुरुषोऽपि एवं गुणेषु प्रवर्तमानेषु न प्रवृत्तो भवति । तदुक्तं सांख्यकारिकायां ' तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । केवल्यं माध्यस्थ्यं द्रष्टृत्वकर्तृभाव ।। तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्पुदासीनः । पुरुषस्य दर्शनार्थं केवल्यार्थं तथा प्रधानस्य । पबन्धबदुभयोरपिं संयोगः तत्कृतः सर्गः || (सां. का. १९ २० २१) इति । तस्मात्सिद्धमेकान्ततीऽपरिपामित्वमकर्तृत्वं साक्षादभोक्तृत्वश्च पुरुषस्पति सांख्यमतसंक्षेपः । 993 तदेतत् = अनुपदमुक्तं सांख्यमतं सबै आलजालं = मायाजालसदृशं आबालगोपाल साक्षाज्जीवगतत्वेन = अनुपचरितसम्बन्धेनात्मवृत्तित्वेन ‘अहं ज्ञानी, कर्ता, सुखी, दुःखीत्यादिरूपेण अहंत्वसाभानाधिकरण्येन प्रतीयमानानां परिणतीनां = ज्ञान - कृति - सुख-दुःखादिपरिणामानां प्रकृतिगतत्वकल्पनाऽयोगात् । न हि प्रतीती प्रकृत्पुल्लेखः दृष्टश्वरः । एतेन स्वाश्रयसंयोगसम्बन्धन पुरुष ज्ञानादिमत्त्वकल्पनाऽपि प्रत्युक्ता, परम्परासम्बन्धकल्पने गौरवात् साक्षात्सम्बन्धकल्पने बाधकाभावाच्च । एतन विज्ञानोत्यादसमयेऽपि यथाविधः पूर्वदशायामयमान्मा तथाविध एवेत्यपास्तम्, तथा सति पूर्वमिव पश्चादपि पुरुषोऽप्रमत्तव स्यात् स्याद्वा पूर्वमपि प्रमाता । किश्व बुद्धेः पारमार्थिकचैतन्याभावे विषयव्यवस्थापनशक्तिरपि दुधंदा न खलु माणवकस्य पात्रको पचाराद् दाहजननशक्ति - दृष्टा । एतेन पुरुषगतचैतन्यप्रतिविम्वं बुद्ध जायत इत्यपि प्रत्युक्तम् । ततः परमार्थतो बुद्धिः चिद्रपैवोपगन्तव्या । तत आत्मन एब बुद्धिपरिणामिकारणत्वमिति सिध्यति । एतेन बुद्धिः जडा प्रकृतिजन्यत्वादित्यपि प्रत्युक्तम्, हेतोरसिद्धेन । प्रकृतेरेच बुद्धिपरिणामित्वे बुद्धिपरिणामिकारणत्वं सति मुक्तायामपि प्रकृती तत्प्रसङ्गात् = बुद्धिजननप्रसङ्गात् । जीवसहकृतप्रकृतेः तथात्वे = बुद्धिपरिणामिकारणत्वं तु वैपरीत्यं प्रकृतिसहकृतजीवस्यापि तथात्वं = बुद्धिपरिणामिकारणत्वं किं नाभ्युपैपि ? युक्तस्तुल्यत्वात् । अपि च प्रकृत्यसम्बद्धस्य पुरुषस्य न प्रकृतिसहकारित्वं सम्भवति, अतिप्रसङ्गात् । ततः प्रकृतिसम्बद्धस्यैव = सांख्यमतनिरास = तदेत । मगर यह सांख्यवक्तव्य मायाजाल है । इसका कारण यह है कि आबालगोपाल सब लोगों को ऐसी प्रतीति होती है कि 'मैं सुखी हूँ', 'मैं ज्ञानी हूँ' इत्यादि, जिसमें सुख, ज्ञान आदि धर्म की जीवगतत्वेन प्रतीति होती है, क्योकि अन्वसामानाधिकरण्येन सुखादि का वह अवगाहन करती है । इसलिए सुखादि में प्रकृतिगतत्व की कल्पना नहीं की जा सकती। इसलिए आत्मा को ही बुद्धि का उपादानकारण परिणामी मानना संगत है, न कि प्रकृति को फिर भी बुद्धिपरिणामिकारणत्वेन प्रकृति का स्वीकार करने पर तो प्रकृति जब मुक्त बनेगी तब भी उसमें बुद्धि की उत्पत्ति का प्रसंग आयेगा, क्योंकि प्रकृति ही बुद्धि का कारण हैं, जो बद्ध एवं मुक्त अवस्था में विद्यमान ही है । यदि इसके निरासार्थं सांख्य की ओर से यह कहा जाय कि 'प्रकृति अकेली बुद्धि को उत्पन्न करने में समर्थ नहीं है, किन्तु सहकारिकारणवित्र्या पुरुष की अपेक्षा रखती हैं । मुक्त अवस्था में प्रकृति और पुरुष का सम्बन्ध नहीं होने से प्रकृति तब बुद्धि को उत्पन्न नहीं करती है' -- तो यह ठीक नहीं है । इसका कारण यह है कि प्रकृति और पुरुष के बीच तादात्म्यसम्बन्ध तो नहीं माना जा सकता, | क्योंकि यह तो सांख्य को ही मान्य नहीं है और उसके स्वीकार में भी पूर्वोक्त दोप तदवस्थ ही रहेगा, क्योंकि मुक्तावस्था में प्रकृतिअभिन्न पुरुष का तादात्म्यसंसर्ग प्रकृति में अबाधित रहेगा। इसलिए प्रकृति और पुरुष के बीच संयोग सम्बन्ध को ही मान्य करना होगा । मगर यह संयोग सम्बन्ध भी जन्य ही मानना होगा, क्योंकि उसे अजन्य मानने पर तो उसका नाश नामुमकिन बन जाने से पुनः मुक्तदशा में प्रकृति में बुद्धिजन्म की आपत्ति मुँह फाडे खडी रहेगी । जो भाव अजन्य होता है उसका कभी भी नाश नहीं हो सकता है। अतः प्रकृति और पुरुष के संयोग सम्बन्ध को जन्म ही मानना होगा। मगर तब तो पुरुष जन्य धर्म का आश्रय होने से पूर्व में जो कहा था कि 'पुरुष में जन्यधर्मानाश्रवस्वस्वरूप कूटस्थत्व रहता
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy