SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवतदभागवत योगसूत्र-साख्यादिसंवाद नामा घढाकारादिपरिणामो ज्ञानम्, तत्र मुकुर इव निर्मले चैतन्यप्रतिबिम्ब उपलब्धिरिति, बुदावेव व सुखादिगुणाष्टकं आत्मा तु कूटस्थ' इति साङ्ख्यमतमपि अपास्तम्, गयलता - ब्रह्मवैवर्तेत्कुष्टवाचा प्रश्न कृतिश्च सृष्टिवाचकः । सुष्टी प्रकृष्टया देवी प्रकृतिः सा प्रकीर्तिता ॥ ( प्रकृतिखण्ड(प्रथमाध्यायः) इत्युक्तम् । देवीभागवते व गुणं प्रकृष्टत्येव प्रशब्द वर्तते श्रुती । मध्यमं रजसि कृचतिः शब्दस्त मसि स्मृतः (मा.स्कंध ( ) इति प्रोक्तम् प्रकृतमहान बुद्धयपराभिधानः प्रकृतिपरिणामः सञ्जायते । परिणामश्च धर्म- लक्षणा| स्थाभेदात्रिविधः । तदुक्तं पातञ्जलयोगसूत्रे एतेन भूतन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः' (पा.यो.सु.पा.२ भू. १३) इति । अवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेन धर्मान्तरोत्पत्तिः परिणामः काफिलसम्मतः न तु नैयायिकसम्मतः विनाशलक्षणः सः । सा च बुद्धिः सन्वरजस्तमोगुणात्मिका । सत्त्वादिगुणस्वरूप क्षेश्वरकृष्णन 'सत्वं लघु प्रक्रादाकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरुवरणकमेव नमः प्रदीयतोवृत्तिः ॥ इत्येवं सांख्यकारिकायामुक्तम् | बुद्धितत्व प्रकृतिरिकृतिस्वरूपम् | दुक्तं तेनैव मूलप्रकृतिरविकृतिर्महदाया: प्रकृतिविकृतयः सप्त । पीडाकरतु विकारी न प्रकृतिनं विकृतिः पुरुषः ॥ इति । तच यदा सचगुणांदेकः चक्षुरुम्मिलनादिना भवति तदा सैव ज्ञानमित्युच्यत इत्याहानाह प्रकृति परिणाम|रूपमहत्तत्त्वाऽपरनामकत्रिगुणात्मकबुद्धी सत्त्वगुणोद्रेकरूपः नृत्यपरनामा चक्षुरादीन्द्रियप्रणालिकया घटकारादिपरिणामः चादिना बुद्धिसम्बन्धः ज्ञानं = घटादिज्ञानमित्युच्यते । घटादिविषयकार मदादिज्ञानानामनित्यतया तदाश्रयतया मूलार्थिव वृद्धिशब्देन व्यवह्रियते । मूलाविद्यायास्तदाश्रयन्ये तु तस्या अन्यत्ततया 'जानामी' यद्याकारकप्रत्यक्षविषयत्वं न सम्भवतीति तदर्थं तुलाविद्यास्वीकारः तत्समवायिकारणत्वेन मूलाविद्यास्वीकारश्वावयकः । उभयपार्श्वे बुद्धः स्वच्छतया तत्र = मुकुरे = आदर्श इव निर्मले चैतन्यप्रतिबिम्ब उपलब्धिरिति उच्यते । यतः तदेव 'अज्ञान' इति पुरुषः चेत्यते । बुद्धितत्वं अतः घटोपलविकृत बुद्धी चैतन्यप्रतिविम्वस्वीकारीयावश्यकः । तदुक्तं बुद्धि निःसरन्ति प्रथमती विषयाकारेण परिणमन्ति । ततो मनोवृतिद्वारेण बुद्धिय एकतः संक्रान्तविपयाका अन्यतश्च 'प्रतिपुरुषं विभिन्नाः इन्द्रिय मनोवृत्तिद्वारेण सङ्क्रान्तचिच्छाया विषयव्यवस्थापिका भवन्ति । बुद्धी दर्पणप्रतिमा विकासक्रम पुरुषेणार्थः चेतयितुं शक्यते । युद्धमभ्यवसितं = बुद्धिप्रतिविम्बितं हि अर्थं पुरुषः चेतयते इति । सा च बुद्धिर्न चेतना परिणामित्यात् । यथा ज्ञानं बुर्गुः | तथा सुखादिरपि सुखादेः ज्ञानसामानाधिकरण्येन प्रतीतरित्याह बुद्धावेव सुखादिगुणाष्टकम् = सुख-दुःखेच्छाद्वेष कृतिधर्मा-धर्म-विज्ञानलक्षणम् । पुरुषस्तु निर्गुण इति न ज्ञानाद्याश्रयः । तदुक्तं सांख्यसूत्रे 'निर्गुणत्वाम चिद्धर्मा (सां. सु. ४१४७) इति । तर्हि पुरुषः किस्वरूपः ? इत्याह आत्मा तु कूटस्थः नित्यः संचालितः न कदापि विक्रियतेऽन्यं विकरोति वा । अनुयोगितासम्बन्धेन विजातीयसुखादिसम्बन्धवत्वं लिप्तत्वम् तद्भिन्ननलिप्सतम् । वैजात्यचात्र अम्मा लिप्तं मन्मनः लिप्तं तैलेन लिभं शरीरभित्याद्यनुगत प्रतीतिसिद्धनंदनत्वव्याप्यजातिविशेषस्वरूपमिति वदन्ति । इत्थञ्च विज्ञानोत्पतिसमयेऽपि यथाविधः पूर्वदशायामयमात्मा तथाविध एवं साम्प्रतमति साङ्ख्यमतं अपि अणस्तम् । इस जगत में कुल २० तत्त्व हैं, जिसमें मूल प्रकृति अविकृत यानी सत्वगुण, रजोगुण और तमोगुण की साम्य अवस्थास्वरूप है । प्रकृति में से महत्तत्त्व उत्पन्न होता है, जिसका दूसरा नाम है बुद्धि । वह प्रकृति का परिणाम है एवं सत्त्वगुण- रजोगुणतमोगुणात्मक है । जड प्रकृति का परिणाम होने से बुद्धि भी जड़ ही है। जब उस बुद्धितत्व में सत्वगुण का उद्रेक = प्राचुर्य होता है तब वह वृत्ति नामक कहा जाता है। मतलब यह है कि बुद्धि का ही ज्ञानवृत्यात्मक परिणाम अर्थात् चक्षुरिन्द्रियात्मक नालिका के द्वारा घटादि विषयों के साथ विपयाकारात्मक जो परिणतिस्वरूप सम्बन्ध है वह परिणाम ज्ञानस्वरूप ही है, न कि उससे अतिरिक्त । विषय के आकार से आकारित जो इन्द्रियवृत्तिरूप ज्ञान है, वह बुद्धि का ही धर्म है, आत्मा का नहीं । आरसी की भाँति वृद्धि अत्यन्त निर्मल होने की वजह पुरुषगत चैतन्य का प्रतिविम्व बुद्धि में पड़ता है। मतलब कि जैसे दर्पण में मुखप्रतिविम्ब उत्पन्न होता है वैसे पियाकारपरिणत बुद्धि में पुरुषगत चैतन्य का प्रतिविम्व उत्पन्न होता है जिससे पुरुष को 'चेतनोऽहं जानामि' इत्याकारक उपलब्धि होती है, जो ज्ञानांश में भ्रमात्मक है; क्योंकि ज्ञान बुद्धि का गुण है, न कि पुरुष का ज्ञान की भाँति सुखादि भी बुद्धि के ही गुण है। सुख, दु:ख, ज्ञान, इच्छा, द्वेष, प्रयत्न धर्म और अधर्म ये आठ बुद्धि के गुण हैं। अतएव विषयादि का सन्निधान होने पर भी पुरुष तो पुष्करपत्र की भाँति निर्लेप है. क्योंकि वह अपरिणामी है । अत: ज्ञान, इच्छा आदि लेगों से पुरुष सर्वथा रहित है यानी सदा शुद्ध | अतएव वह कूटस्थ नित्य सर्वथा अविचलितस्वरूपवाला होता है । यह सांख्य मनीषियों का वक्तव्य है
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy