SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ४.८ मध्यमस्याहादरहस्य खण्टः ३ का, ५५ *हदारण्यकोपनिषदादिसंबादः * 'चक्षुर्मयः पृथिवीमयः' इत्यादिवन्मयटोऽन्यार्थकतया श्रुतिरुपपत्स्यत इति वा राम, भावचक्षुर्मयत्वस्य पृथिवीजीवानां पृथिवीमयत्वस्य च साक्षादविरुदत्वात् । - जयलतावाक्य ज्ञानमय आत्मा इत्यर्थः । एल्दुप पनिश्च 'तराकृतवचने मयट' (पा.सू. ५-४-२१) इति गणिनीयसूत्रेणापि स्वयं || भावनाया । एतेन 'विज्ञानमय आत्मा' इति तैत्तिरीयोपनिषद्वचनमपि (तै.५ १-४) ब्याख्यातम् । नधा 'यो-यं विज्ञानमयः । प्राणपु (वृ.उप. ४-३-७) इनि बृहदारण्यकोपनिपटुवचनं व्याख्यानयता शङ्कराचार्येणाऽपि ब्रह्मसूत्रशाइरभाप्ये -> स्त्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति. प्रदेशान्तरे "विज्ञानमया मनामयः प्राणमयः चक्षुर्मयः श्रोत्रमय' इति विज्ञाननयस्य | मन आदिभिः सह पाठात् । बुद्धिमत्वञ्च न्दगुगसारत्वमेवाभिोयने, यधा लोक बीमयो देवदन इति श्रीरागादिप्रधानोभिवायत्त तदिन - (.सू.२-३-३- शां.भा.) प्रोक्तम् । ननु मयदप्रत्ययस्य विकारार्थत्वमपि मुख्यमवति तदेव 'ज्ञानमय' इत्यस्त्वित्या येन पर: दाते - न चेनि वा-यांगननास्यान्वयः । 'चक्षुर्मयः पृथिवीमयः' इत्यादिवत् मयटाऽन्यार्थकतया = विकारार्थ कतया. श्रुतिः = विज्ञानमा इनि अनिः | उपपत्त्यत इति । मूलादर्शन मवडा न्याथैत्यशुद्धः पाठः । चक्षुपः तंजसत्वन चक्षुगयुपाययच्छिन्ना ह्यान्मा भनि चक्षुरादिविकारो. घटाकाशमिव घटविकारः । तद्रदेव ज्ञानोपाध्यवन्छिन्नो यात्मा भवति ज्ञानर्विकार एच. चिकारेऽपि मयटस्नुल्यमंत्र मुख्यार्थमिनि तु 'मयईवतया षायामभक्ष्याच्छादनयं:' (पा.मू. ४-३-१४३) इति पाणिनीयमूत्रसिद्धमनि शङ्कादायः । प्रकरणकार: समाधनं - भावचक्षुर्मयत्वस्य आत्मनि साक्षात् = अनुपरितवृत्त्या अचिरुद्धत्वात् = अगधितत्वान् ।। भावन्द्रियं लब्ध्युपयोगात्मकं खाल्चाल्नव भवते, न तु ततिरिक्तम । इल्यमंत्र ‘अचक्षुर्विश्वतश्चक्षुरको विश्वन: कर्ण: (ना. २) इति भस्मजाबालोपनिषदचनर्माण सगच्छन्, न्यन्द्रियभिन्नतंपिलब्यपयोगलक्षणभावान्द्रयात्म पृथिव्या अपि जनमन एकन्द्रियजावत्वेन पृथिवीजीवानां पृथिवीमयत्वस्य = पृथिवीवरूपत्वस्य च साक्षाविरुद्धत्वं स्फुटमेव ।। पृधिन्यादः सचतनवसिद्धिने तृक्तं स्याद्वादमञ्जयाँ -> 'मात्मिका विद्रुमशिलामिका पृथिव छंद समानधातत्यानात. अमो:करवत् । भागमम्भोऽपि सात्मकं तभूसजातीय स्वभावस्य सम्भवात. शालूरवत् । आन्तरिक्षमाप सात्मकं अनादिविकार स्वतः सम्भूय पानान् मत्स्यादिवत । तोऽपि सात्मकं आहागपादानेन वृद्धयादिविकारायलम्मान. पुस्पाङ्गवत् । गयुर्रार सात्मकः अपप्रेरितत्त्वं नियंतिमत्त्यद गोवत्' (स्या.मं. २५. श्लो.व्या.) इति । ननश्च 'पृ मय जापानयो वायुमयस्त जामय' इत्याद्या अतिरीप ध्याख्याता जलादिर्जावानामापामयवादः साक्षादविरुद्धत्वात । पतन तस्माद्वा एतस्मादन्त्र-समयादन्योन्तर आत्मा प्रणम्यः. तस्माद्धा एतस्मात्यागमयादन्यारन्तर आन्मा मनामयः, तस्मादा एतस्मान्मनोगगदन्यारन्तर आत्मा विज्ञानमयः तस्माद्वा एतस्माद्विज्ञानमयादन्या:न्तर आत्मा आनन्दमय' (न.प./ २-३.५.. इत्यादीनि ननिरीयांपनिपतचनान्यपि व्याख्यातानि, अन्नमय इत्यादी मयट विकागथल्यन र यार्थतांपादन:प संक्षिजीवानां मनोमयन्यस्य सर्वपमात्मनां ज्ञानमयत्वस्य सिद्धजीवानां आनन्दनयत्वस्य व प्राचुर्यप्राधान्यान्यतरार्थकत्वन मवटी मुख्याधत्व विरोधात । एतेन आनन्दमय इत्यादी विकार प्राचुर्य च मयटस्तुल्यं मुख्यामिनि निकारयन्नम्याटिदागठान्जाननयादि. पदपि विकागर्थमन्त्र युक्तमित्यपि पगस्तम्, 'नित्यं विज्ञानमानन्दं ब्रह्म इनि अतिविरोधापनश्च । एतन आनन्दामिन्यस्यायानन्द - बदित्यर्थः, अर्शआदित्वान्मत्वीयोयत्ययः, अन्यथा पल्लिङ्गत्वापत्तेः, आनन्दापि दावामा उपचर्यत, भाराद्यपगम मुखी नहीं है, क्योंकि बक्षु नेजस द्रव्य है, पृथिवी भी आत्मभित्र द्रव्य है । अतः यहाँ नो यद् प्रत्यय को अन्याथैक : विकागधक ही मानना होगा । चक्षु का विकार जो आत्मा है बह चक्षुर्मय बनती है । एवं पृथिवर्वाद्रव्य का विकार जो भान्मा है यह पृथिवीमय है । ठीक वैसे ही ज्ञान का विकार जो आत्मा है वह ज्ञानमय है। मतलब कि आत्मा चक्षुम्प, पृथिरूप या ज्ञानस्वरूप नहीं है। इस तरह चिकारार्ध में भी मयट् प्रत्यय की उपपत्ति हो सकती है" - ममाधान यह है कि आत्मा में भले ही द्रव्यचक्षुमयत्व बाधित हो मगर भावयनमयन्य तो अवधित ही है, क्योंकि भावचक्ष ज्ञान ही है। इस नग्ह पृधि काप नीवा में पृथिवीमयन = पृथिवीस्वरूपना भी साक्षात् विरोधी नहीं है। अत: चक्षुमय = भावचक्षुमय - भावचक्षुस्वरूप आत्मा के स्वीकार में कोई बाध नही है । इस तरह पृथि काय जीव पृथिवीमय = पृथिवीस्वरूप है - यह भी माना जा सकता है। अतः ज्ञानमय - ज्ञानस्वरूप आत्मा का स्वीकार भी अदृष्ट ही है - यह फलित होता है। इसका स्वीकार करना व्यवहार से भी अविरुद्ध है, क्योंकि व्यवहार में देखा जाता है कि प्रकाशक प्रकाशस्वरूप ही होता है । दीपक प्रकाशात्मक ही है।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy