SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ७५६ मध्यमस्थाह्रादरहस्ये खण्ड ३ का. १४ * वृहद्रव्यसङ्ग्रह - तद्वृत्तिसंवादः तदेवं षण्णां द्रव्याणां तद्गुणपर्यायाणां च विवेक्ताऽस्ति शरीराद्यतिरिक्तः कश्चिदात्मा । स चायं 'चैतन्यस्वरूपः, परिणामी, कर्ता, साक्षाद्भोक्ता, स्वदेहपरिमाणः, प्रतिक्षेत्रं भिन्नः, पौगलिकादृष्टवांश्च' इति सूत्रम् (प्र.न.त. परि. ७ - सू. १६) । न हि पृथग्भूतयोः ज्ञानात्मनो: * जयलता वस्तुतस्तु एकत्र व्यमिति न्यायेन 'मानस' इत्यत्र घटनेव दूरस्थनिद्रिपदबोधः, 'घटोऽपसारणीय' इत्यत्र घटन समीपस्थबोध: इत्थञ्च विपतिधिनिषेध व न्याय्यत्वसिद्धया 'ब्राह्मणेभ्यो दधि दानव्यं न | कौण्डिन्याय' इत्यत्र ब्राह्मणत्वेनैव कौण्डिन्येतरब्राह्मणबांध इति पूर्वोक्तमंत्र साध्विति दृढतरं भावनीयम् । अत्रत्यः अधिकः अन्यत्र विस्तरः ज्ञातव्यः । इत्थञ्च द्रव्याणि धर्माधर्माकाशजीवसमदुगलाः' इति विभागवाक्यस्य निर्दोषतैवेति प्रकार्थः । = तदेवं प्रदर्शितप्रचन्धेन पण्णां द्रव्याणां अन्यतमः वास्तविकः तद्गुणपर्यायाणां द्रव्यानुयोगिक सहभाविधर्मलक्षणगुणक्रमभावधर्मलक्षणपर्यायाणां च विवेक्ता अस्ति शरीरायतिरिक्तः शरीरेन्द्रियप्रभृतिभिन्नः कश्चित् आत्मा = आत्मपदप्रतिपाद्यः । स चायं मानसिद्धः चैतन्यस्वरूपः = साकारनिराकारो प्रयोगाख्यं चैतन्यं स्वरूपं यस्यासी चैतन्यस्वरूपः । पुनः कीदृश: ? परिणामी परिणमनं प्रतिसमयं परापरपयथिषु गमनं = परिणामः स नित्यमस्यास्तीति परिणामी 1 पुनः कीदृशः । कर्ता. करोत्यदृष्टादिकमिति कर्ता । पुनः किरवरूपः ? साक्षाद्भीता साक्षात् = अनुपचरितवृत्त्या मुते सुखादिकं = साक्षाद्धोता । स किं व्यापको शुन्यादृशपरिमाणां वा ? इत्याह- स्वदेहपरिमाणः = स्वीपात्तवपुत्र्यपिकः । किमेक एव यदुत नाना ! इत्याह प्रतिक्षेत्रं = प्रतिशरीरं भिन्नः = पृथक् नानेति यावत । स चायं नित्यनिर्लेपः स्यात्सो वा ? इत्याह- पीलिकादृष्टवांव गतिपरतन्त्र, संसार्यवस्थापेक्षयेदं वयम्। विप्रतिपत्तिनिराकरणाय प्रमाणनयतत्त्वालोकालंकारसूत्रे विशेषणसप्तकोपादानम् | प्रथमविशेषणेन योग-वैशेषिक-सांख्य- कुमारिलभमतव्यवच्छंदीऽभिमतः । द्वितीय तृतीय चतुर्थविशेषणैः कापिलमततिरस्कारः । पञ्चमविशेषणेन नैयायिक वैशेषिकादिमननिरासः । पचविशेषणं नाऽद्वैतमत पराकरणम् । सप्तमविशेषणेन | चार्वाक नैयायिक सांगतादिमतप्रतिक्षेपः सम्मत इति तदूव्याख्यायामतिरोहितम् । यथा चैततन्त्रं तथा क्रमशः निरूपयिष्यते । तदुक्तं श्रीनेमिचन्द्रेणापि वृहद्रव्यसङ्ग्रहे जीवों उपओगमओ अमुत्ति का संदेहपरिमाणो । भोत्ता संसारथी सिद्धी सो विरससागई || २ || इति । जीवसिद्धिश्रावकं प्रति, ज्ञानदर्शनोपयोगलक्षणं नैयायिकं प्रति अमूर्त्तजीवस्थापनं भट्ट चार्वाकद्वयं प्रति, कर्मकर्तृत्वस्थापनं सांख्यं प्रति स्वदेहप्रमितिस्थापनं नैयायिक-मीमांसक सांख्यत्रय प्रति कर्मभोक्तृत्वव्याख्यानं बद्धं प्रति, संसारस्थत्र्याख्यानं सदाशिवं प्रति, सिद्धत्वव्याख्यानं भट्ट चार्वाकद्वयं प्रति ऊर्ध्वगतिस्वभावकथनं माण्डलिकग्रन्धकारं प्रतीति तद्वृत्तिकारी ब्रह्मदेवः । - तथाहि चैतन्यस्वरूपत्वविदो षणेन जडस्वरूपः नैयायिकादिसम्मतः प्रमाता व्यवच्छिद्यते । स्वरूपेणाऽविद्रूपस्य जडस्वरूपस्य प्रमातुरर्थग्रहणानुपपत्तेः । न च ज्ञानात्मनोः पृथग्भूतत्वेऽपि व्यतिरिक्तज्ञानसमवायाजस्वरूपोऽप्यसी अर्थ प्रमास्तीति वक्तव्यम् यतो न हि पृथग्भूतयो: ज्ञानात्मनोः समवायसम्बन्धः गौतमीयपरिकल्पितः सम्बद्धः, तस्य = प्रमातृप्रमितिव्यतिरिक्तस्य = आत्मस्वरूपविचार नंद । यहाँ तक के विचारों से इन्याणि धर्माधर्माकाशजीवसमयपुद्गलाः इस जैनीय द्रव्यविभागवाक्य का समर्थन हुआ 1 भेद करनेवाली आत्मा पारमार्थिक इससे फलित होता है कि पड् द्रव्य में से अन्यतम एवं द्रव्य के गुण पर्यायों का विवेक है, जो स्वशरीर से भिन्न होती है । उनके स्वरूप के बारे में प्रमाणनयतत्त्वालांकालंकार सूत्र में श्रीवादिदेवसूरिजी महाराजा ने कहा है कि प्रमाणसिद्ध आत्मद्रव्य चैतन्यस्वरूप है, परिणामी परिणमनशील है, कर्म का कर्ता है तथा कर्मफल का साक्षात् भोक्ता है । इतना ही नहीं यह स्वदेहपरिमाणवाला है, न कि विभु या अणु । तथा प्रत्येक शरीर में वह भिन्न भिन्न होता है और संसारी अवस्था में पौद्रलिफ अदृष्ट शुभाशुभ कर्म से युक्त होता है इन सात विशेषणों का ग्रहण faurपति के निरास के लिए किया गया है। प्रथम विशेपण से नैयायिक आदि के मन का निरास हो जाता है। नैयायिकों का यह कथन है कि 'आत्मा तो सर्वभा जड़ ही है मगर ज्ञान का समवाय होने से वह चेतन कही जाती है। जैसे घट और पट सर्वथा भिन्न होता है ठीक वैसे ही जर आत्मा और ज्ञान भिन्न है । विशेषता सिर्फ इतनी है कि जड आत्मा में ज्ञान का समवाय होता है जिसकी वजह वह वेतन कही जाती है मगर यह असंगत है, क्योंकि ज्ञान और जड़ आत्मा परस्पर सर्वथा पृथक होने पर तो विन्ध्याचल और हिमाचल की भाँति समवाय सम्बन्ध से सम्बद्ध भी नहीं हो सकते = =
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy