SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मात्र ७४२ मध्यमस्थाद्वादरहस्ये रखण्डः ३ का.११ * आधुनिक विज्ञानसिद्धान्तमण्डनम* अत्र राद्यपि उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण 'धुमवान वहिमान' इत्यादी विधेयस्य व्यापकत्वलामो दृष्टः तयाधि अत्र धर्मत्वादिना तदसम्शवाद विधेयतासमव्याप्तखपेण व्यापकत्वं संसर्गतया लभ्यत इति धर्माद्यन्यतमत्वादिना व्यापकत्वलाभ इत्टोके। -* जयलता *विभजनं न त्वजीवत्वेन । न च धर्माधर्मादिवत् पृथिव्यादीनामपि जलादिना परिगातिर्न स्यादिति वाच्यम्, प्राणवायुद्धिगुणितहाइड्जनवायोर्जलवन परिणमनस्य साम्प्रतमाधुनिक विज्ञानप्रयोगशालादी प्रमाणप्रसाधितस्य प्रसिद्धस्यानपलपनीयत रम्भवादस्तु प्रत्याख्यात एवं । अत्र = प्रस्तुतविभागवाक्ये, अस्य 'इत्येक' इत्यनेनान्वयः । यद्यपि उद्देश्यविधेयभावस्थले विधयतानिरूपकसम्बन्धन विधेयतावच्छेदकरूपेण 'धूमवान वहिमान' इत्यादौ विधेयस्य संसर्गमर्यादया व्यापकत्वलाभः = उदयव्यापकत्वलाभ: दृष्टः व्यापकत्वविशिष्टभेदादे: संसर्गत्वात् उद्देश्यस्य च व्याप्यत्वं तादात्म्यसम्बन्धेनेति सर्वसिद्धा शुत्पत्तिः । तादात्म्यसम्बन्धेन धूमवान उद्देश्य: विधेयतानिरूपण संयोगसम्बन्धेन वह्नित्वेन वहि: विधेयः, धूमवन्तमुद्दिश्य व: विधानात । ततश्च धूमबदुल्यापकत्वं वहे: बह्नित्वेन संयोगसम्बन्धेन संसर्गमर्यादया लभ्यते । तथापि = उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपण विधेयस्य व्यापकत्वप्रतिसन्धानेऽपि, अत्र = 'दन्याणि धर्माऽधर्माकाश-जीव-समय-पद्गलाः' इति द्रव्यविभागवाक्ये. द्रश्याणि उद्दिश्य धमादीनां तादोज निधाने मी तिदिना - धर्मत्वाधर्मत्वकाशत्व-जीवत्व-समयत्वादिना रूपेण तदसम्भवात् = उद्देश्यव्यापकत्वा:सम्भवात् । कुतः ? उच्यते धर्मत्वाधर्मत्वादेविधेवनावन्दकस्य नानात्वात् परम्परत्यभिचारण तेन रूपेण व्यापकत्वात्ययाऽयम्भवः । न हि यस्मिन् कम्मिंश्चिद् द्रश्य धर्मवादिना धर्मादीनां पण्णां तादात्म्येन सम्मयोऽस्ति । अत एव व्यापकत्वविशिष्टभेदसम्बन्थेन द्रव्यत्वावन्छिन्ने धर्मवादिना धर्मादीनामन्वयोऽपि बाधितः । अतो न्यूनसहरव्याल्यवच्छेन्द्रलाभा-पि न सम्भवति । ततश्चागत्या प्रकृते विधेयतासमब्याप्तरूपेण - विधयतासमनियनधर्मग विधेयस्य व्यापकत्वं = उद्देश्यव्यापकत्वं संमर्गतया = विधेयनान्वयिताबच्छेदकसंसर्गतया संसर्गमर्यादया लभ्यते । धर्मत्वाधर्मत्वाकागत्वाद्यवच्छिन्न-विधयता:न्यूनान्ततिरिक्तवृत्ति रूपं तु धर्माद्यन्यतमत्वादिकमेव । अतः धर्मादीनां षण्णां धर्मायन्यतमत्वादिना व्यापकत्वलाभः = द्रव्यव्यापकत्वबोधः मंसर्गमर्यादया । एतेन विधयनानवच्छेदकरूपेणाऽपि व्यापकत्वभाने 'धूमवान् हिमान्' इत्यादी वढे: द्रव्यत्वादिनाऽपि व्यापकत्वलाभप्रसङ्ग इनि प्रत्युक्तम्, तादात्म्यसम्बन्धावच्छिन्नमवनिष्ठोंदृश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नविधयतासमनयत्यग्य द्रव्यत्वादी बाधितत्वात् । व्यापकत्वस्य संसर्गमर्यादयैव भानाभ्युपगमेनाऽन्यतमत्वोपस्थापकदिरहेऽपि पतिविरहात् इत्येक व्याचक्षते । - उ.श्यवियेयभातविचार अत्र य. । यहाँ कुछ विद्वान मनीषियों का यह वक्तव्य है कि → "उद्देश्यविधेयभावस्थल में विधन विधयतावचंदकरूप मे उद्देश्य का व्यापक होता है . यह प्रतीतिसिद्ध है। जैसे मवान् बल्लिमान' यहाँ उद्देश्य है धूमपान और विधय है दहि । विधेयतावच्छेदक है पवित् । तादात्म्यसम्बन्ध उद्देश्यतावचटकसम्बन्ध है और संयोग विधयतावच्छेदकसम्बन्ध है, क्योंकि पछि संयोग सम्बन्ध से विधय है। अतः तादात्म्य सम्बन्ध से न्याय होगा उद्देश्य = धूमवान और संयोग सम्बन्ध से चरित्वेन व्यापक होगा यहि । यह तो सर्वमान्य है । अत: विधेयत्तावादक धर्म से ही विधेय उद्देश्य का ज्यापक होता है - यह संसर्गमर्यादा से ज्ञात होता है। वैसे 'द्रव्याणि धर्माधर्माकाशजीचसमयपुद्गलाः' इस विभागवाक्प में द्रव्य उहश्य है और धर्मास्तिकाय, अधर्मास्तिकाय आदि ६ विषय है। विधेयतावच्छंदक धर्म है धर्मत्य, अधर्मत्व, आकाशत्व, जीवत्व, कालत्व और पुदलन्य। तादात्म्पसंबन्ध से यत्किञ्चित् द्रव्य के आश्रय में धर्मत्व अधर्मवादिरूप से तादात्म्य से धमाधर्मादि नहीं रहते हैं, क्योंकि विधेयताबन्दक धर्म अनेक होने से परस्पर व्यभिचारी हैं । अतः धर्मत्व, अधर्मन्न, आदि रूप से विधेय थर्मादि में द्रव्यात्मक उदृश्य की व्यापकता नामुमकिन है। इसलिए यहाँ विधेयनावदक रूप से नहीं किन्तु विशेयतासमच्याप्तमप में धर्मादि में द्रव्यन्यापकता का संसर्गमर्यादा से लाभ होगा . ऐसा माना जायगा। विधेयता धर्मास्तिकाय आदि पद उन्ध में रहनी है और तादृश विधयता का समनियत धर्म है धर्माधर्म-आकाश-जीव-काल-पुद्गलअन्यतमत्व आदि । किसी भी द्रव्य में धमादिअन्यतमत्व रूप में का? न कोई नादाम्यसम्बन्ध में रहता ही है। यानी द्रव्याश्रयवृत्तिअभाव की प्रनिगेगिता का अवच्छेदक धर्मादिअन्यतमत्व नहीं होता है । यह मानने में तो कोई गधा नहीं है" -।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy