________________
७६८ मध्यमस्यादातरहस्य खण्ड: ३ का १२ * शन्दस्य पशुपाश्रयकत्वासिद्धिः **
रिन्द्रियजन्यग्रहणग्राह्यत्वम् । तथा च रूपत्वादौ व्यभिचारः, व्याप्यान्तवैयर्थ्य, 'सामान्यवत्ते सती 'तिविशेषणदाने च पूर्वहेत्वविशेष इति ।
द्वितीयोऽप्यसि शब्दगुणत्ववादिना क्रियारूपयोस्तत्प्रवेशनिर्गमयोरनङ्गीकारात् भित्यादिकमुपभिद्य प्रसर्पिणा मृगमदादिद्रव्येणाऽनैकान्तिकश्च ।
* गयलता
व्याप्यवहिरिन्द्रियजन्यग्रहणग्राह्यत्वमिति । यत्किञ्चिद्वान्द्रियग्राह्यनिष्ठो यः सामान्यधर्मः तदवच्छिन्नभेदव्याप्यं बहिरिन्द्रियजलौकिकसाक्षात्कारस्वरूपयोग्यत्वं खलु बहिरिन्द्रियव्यवस्थापकत्वमित्यर्थः । यथा प्राणग्राह्यसौरभादिवृत्तिगन्धत्वलक्षणमामान्यधर्मावच्छिन्नप्रतियोगिताकभेदव्याप्यं वहिरिन्द्रियज-गद्दस्वरूपयोग्यत्वं रूपपादों वर्तते तदेव बहिरिन्द्रियव्यवस्थापकत्वमुच्यते । तथा चरूपत्वादी व्यभिचारी दुर्वार:, यतः प्राणग्राह्यसौरभादिवृत्तिगन्धत्वावच्छिन्नप्रतियोगिताकभेदव्याग्य-बहिरिन्द्रियजग्रग्राह्यत्वस्य सत्येऽपि स्पर्शशून्याश्रयकत्वस्य सत्त्वेन स्पर्शशून्यानाश्रयकत्वस्थ विरहात् । आदिपदेन रूपनिरूपाभावादिग्रहणम् । न च गुण सतीति विशेषणान्न व्यभिचार इति वक्तव्यम्, हेतोः स्वरूपासिद्धत्वापत्तेः । न तास्मन्मतं शब्दस्य गुणत्वमस्ति । साम्प्रतं व्याप्यत्वासिद्धिमुपदर्शयति व्याप्यान्तवैयर्थ्यामिति । यत्किञ्चिदवहिरिन्द्रियग्राह्यवृत्तिसामान्यधमविच्छिन्नप्रतियोगिताकभेदव्याप्ये'त्यस्य हेतुविशेषणस्य व्यभिचारवारकत्वाभावेन व्याप्यान्तवैयर्थ्यन व्याप्यत्वासिद्धिरपि दुर्निवारा, तादृशधर्मस्य अतिगुरुतया हेतुतावच्छेदकत्वादित्याशयः प्रकरणकृतः । न चेन्द्रियान्तराग्रह्मत्वं सति बहिरिन्द्रियग्राह्यत्वमेव बहिरिन्द्रियव्यवस्थापकत्वमस्त्विति वाच्यम्, तथापि रूपत्वादी व्यभिचारां व्याप्यत्वासिद्धिश्च ।
ननु व्याप्यत्वासिद्धिनिवारणाय वहिरिन्द्रियग्रहणस्वरूपयोग्यत्वस्यैव स्पर्शशून्यनिरूपितसमवायसम्बन्धावन्निवृत्तित्त्वाभावसाधकत्वमस्तु । न च रूपत्वाद व्यभिचारः, तस्य वहिरिन्द्रियजन्यला कित्यक्षस्वरूपयोग्यत्वादिति वक्तव्यम्, सामान्यवत्त्वं सनीतिर्विशेषणादिति चेत् ? मेवम्, वहिरिन्द्रियजन्यलौकिकप्रत्यक्षस्वरूपयोग्यत्वलक्षणताः 'सामान्यवत्त्वे सती' तिविशेषणदाने च पूर्वहेत्वविशेष: ' शब्द न स्पर्शशुन्याश्रपः वहिरिन्द्रियग्राह्यत्वे सति सामान्यवत्त्वाद्रूपवदित्यनुमानोपदर्शितहत्व भिन्नत्वप्रसङ्ग इति न ततः कश्चिदविशेष इत्यर्थः ।
=
इत्पन्न शब्द पौगलिकत्वप्रतिक्षेपायोपन्यस्तः स्पशून्याश्रयकत्वहेतुः स्वपासिद्धी न पालिकत्वप्रतिषेधाय समर्थ इति प्रचकार्थः ।
पौगलिकलनिराकरणकृते प्राचीनतयायिक पन्यस्तीच तिनिचिडप्रदेशप्रवेशनिर्गमयोरप्रतिघातलक्षणो द्वितीयां हेतुः अपि अन्यतराऽसिद्धः - वादिप्रतिवाद्यन्यतरमते खरूपासिद्धी न मनीषितसाध्यसिद्धिसाधनायाम् । तदेव समर्धयति शब्दगुणत्ववादिना नैयार्विकेन क्रियारूपयोः समावृतिस्वरूपयोः तत्प्रवेशनिर्गमयोः = शब्दनिष्ठतया गमनागमनक्रिययाः अनङ्गीकारात् । अनुमानप्रयोग हेतोः = वादिप्रतिवाद्युभयसिद्धस्यैव साध्यसाधकत्वात् । भित्त्यादिकमुपभिद्य प्रसर्पिणा मृगमहाद्रियणाऽनैकान्तिकश्च हेतुः मृगमदादा निविडनर भित्त्यादिप्रदेशप्रवेशनिर्गमयितस्य सत्त्वेऽपि पौद्गलिकल्वाभावस्य व्याप्यत्वासिद्धि दोष प्रसन्न होता है। यदि व्यर्थ होने से तावविशेषण को हटा कर केवल 'बहिरिन्द्रियग्राह्यत्व को हेतु बनाया जाय तब भी रूपत्वादि में व्यभिचार दोग आयेगा । इसके freetणार्थ 'सामान्यवत्त्वं सति' ऐसा हेतु का विशेषण दिया जाय तब यद्यपि व्यभिचार दोष का निवारण तो हो सकता है, क्योंकि रूपत्वादि में वहिरिन्द्रियग्राह्यन्त्र होने पर भी सामान्य (= जाति) नहीं होने से विशिष्ट हेतु ही नहीं रहता है तथापि तत्र हेतु सामान्यवत्त्वं सति बहिरिन्द्रियजन्यग्रहणग्राह्यत्यात्' ऐसा बनगः जां पूर्वोक्त अनुमान में प्रदर्शित हेतु हिरिन्द्रियग्राह्यत्वं सति सामान्यवत्त्वात् के समान बन जाता है। दोनों हेतु तुल्य बन, जाने से प्रस्तुत अनुमानप्रयोग ने कुछ अधिक प्रतिपादन या नयी रीति से या अन्य हेतु से शब्द में स्पर्शशुन्याश्रपकत्व की सिद्धि नहीं होने से पूर्वीक अनुमान से इसमें कुछ फर्क नहीं है। फिर भी शब्द में पांगलिकत्व पुद्गल परिणाम के प्रतिक्षेवार्थ प्राचीन नैयायिक में उपन्यस्त स्पर्शशून्याश्रयवत्व हेतु ती स्वरूपासिद्ध ही रहता है यह ख्याल में रखना जरूरी है * प्राचीन नैयायिक का विदवीय हेतु असिद्ध एवं व्यभिचारी *
=
द्विन तथा शब्द में पौगलिक के निराकरणार्थ प्राचीन नैयायिक ने जो द्वितीय हेतु बताया था 'अतिनिबिप्रदेश में प्रवेश और निर्गम में अप्रतिघात' वह भी वादी प्रतिवादी अन्यतराऽसिद्ध है। इसका कारण यह है कि प्रतिवादी नैयायिक शब्द को गुण मानते हैं और प्रवेश तथा निर्गमन क्रियात्मक होने की वजह गुण में नहीं रह सकते है, क्योंकि गुण में एक