SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ६.७२ मभ्यमस्याद्वादहस्य खण्डः 3 - का.११ * हाग्भिटावस्यकत्र नि नापारहायमंबादेन रिचार्गम: * चार्य - 'वीसेढी पुण सदं, सुणेइ नियमा पशघाए' (आ.नि.गा. ६) ति । तत्र शब्दान्तरोत्पत्तिकल्पने च गौरवम् । -* रातव्याख्यानम् । इदमेव आवश्यकनियुक्तिसंवादन समर्थयति तथा चार्षमिति । विश्रेणिम्धिनः पुनः दादं शृणोति नियमात परायाते सतीत्यर्थः। तत्र = विश्रेण्या शब्दान्तरोत्पनिकल्पने - सर्वधा भिन्नस्य शब्दस्योत्पादकलपन च गौरवमिति । यथा- उनपानमनीवर्गगाप्रभृतिद्वन्याणि निसृष्टानि सन्ति प्रधनसमय पटग दिक्षु समश्रेणिं गच्छन्ति, द्वितीयसमय च तान्येव विश्रेणिमणि गान्ति प्रनर रचयन्ति न तु तदव्यतिरिक्तान्येव तथैव भागन्यागि निसष्टानि सन्ति प्रतिसमयं पदिग्गानीनि प्रथमे समय पट्स दिक्ष समणिं गच्छन्ति द्वितीयसमय च नान्यत्र विश्राणर्माण गच्छन्ति प्रनरं रचयन्ति न तु तव्यतिरिक्तानि भाषाइयाण्येन. आक्षेप-परिहास्याग्नुलपयोगक्षमत्वात् । ततो विश्रेण्यां विग्रहमापन्नानि एव झाब्दद्दाणि श्रूयन्त न तु विश्रेण्यापन्नानापन्नलक्षणानि मिश्राणि शन्द्रयाणि । तादृशमिश्रभाषाप्रयाणि न भाषासम्श्रेण्यामेव श्रूयन्ते. नत्रवोभयविधभाषाद्रव्यसम्भवान् । ततः प्रतिस्वलनाच्छब्दस्य द्रव्यल्बमनपायमच । इट न यधाश्रुतग्रन्थानुरोधेन तदुपपत्त्यर्थं व्याख्यानम 1 श्रीहरिभद्रसूरिभिस्तु भरमासमसंढीओ सई जं सुण मासवं सुगाई । 'संदी पण मदं सुगइ नियमा परामए' ।।६।। इत्यावश्यकनियुक्तिगाथाच्याख्याने → “भापास मश्रेणिव्यवस्चिन इति शब्द्यनेन्ननति झन्द = भाषान्वेन परिणत: पगलरागिस्तं दादं यं पुरुषाश्वादिसम्बन्धिन शृणोनि गृह्णाति उपलभत इति पर्यायाः यनदोनित्यसम्बन्धन नं मिश्रं शृणोति । एतदतं. भवनि - ब्युत्सृष्टानभाषिनाऽपान्तरालयशब्दद्रयमिनिति । चिणि पुनः इत इति वर्नत । तनश्वायमों भवति - विगिन्यबस्थिनः पुनः श्रोता 'शब्द' इनि पुन: गन्दग्रहण पराघालासितद्रव्याणापि तथा बधाब्दपरिणामल्यापनाथं शृणांत नेयमार = नित्यमेन पगघाने यति यानि शब्दद्रव्याणि उत्सृष्टाभिघातव सितानि नान्यंव न पुनरुत्सृष्टानीति भावः । कुन: ? तपामनुश्रेणि मनान, प्रति. घाताभावाचे ति - व्याख्यानम् । प्रकृतप्रकरणकृतापि च पगबानो नाम यामना भवति. स च विश्रेण्यामकः = निसृष्टद्रव्याकरम्बितो भवति. निमष्टानां भाषान्याण सूक्ष्मतयानश्रेयर गमनात 'जीव-सूक्ष्म गद्गलबारनुश्रेणि गनि:' इति धनात, समायां = भापदिगपेक्षया प्रध्वरायां श्रेण्या मिश्रः = निसृष्टद्रव्यकरम्बतां भवती' (भा.र.गा.१) ति भापारहस्ये निषितम् । तथापि प्रकृनप्रकरण प्राढिबाटेनोक्तमिति प्रतिभाति तथैव च यथाश्रुतं समर्थितमस्माभिरिति दृष्टव्यम् । यहा एवमपि व्याख्यान्तरण प्रकृतग्रन्धोपपादन सम्वनि । तथाहि - प्रतिस्खलितस्य - पराहतग्य एर चियेण्यां = भापक्रदिगाक्षया विषमक्षेत्रप्रदेदापड़ना, ग्रहणात = श्रावणप्रत्यक्षविषयाकरणात् । तथा चाप पासढी पुण म मरोड़ नियमा परावाण'त्ति । न च विश्रेण्यां सर्वधा भिन्न पत्र दान्द उत्पद्यत इति वाच्यम्, नत्र = विश्रेष्यां शब्दान्तरात्यनिकल्पने = मौलशदात्सर्वथा जिन्नाशब्दांयादागीकार गौरबम, परिणाममंट:पि रकतादमायां बटायब परिणामिनस्तस्य सर्वथाभदात् । मिश्राणां वासितानां च शब्दद्रव्याण मौलताब्दपरिणामविनषरूपन्यन मालगन्द्र दाभावात । अत गनु ज्या विश्रुग्यां या मिश्राणामेव परायानयामितानामेब च शब्द।श्रवणा-युधगमःपिं न शनिः । म प्रदायानुसारेगा न्याय ज्याल्यानं बहुश्रुत भ्याबसयं बुभुसुभिः । :-- इसलिए अमात है कि विश्रेणि = विदिशा में प्रनिस्पटिन शब्द का ही गृहण = श्रावण प्रत्यक्ष होता है । इस विषय में आगनियुक्ति का वचन साक्षी है, जिसका अर्थ है . 'अवश्य परापात होने पर ही विणि में शन सुनने में आना है' । यदि दान का सवलन न माना जाय तब उत्पनिस्थान की ममणि को छोड़ कर आग विषम थणि में शब्द का गमन हा कैसे होगा ? और वह नहीं होने पर उपयुन आई वचन की उपपनि कैम हो सकेगी? इसलिए डान में प्रतिस्खलन सिद्ध ही है। यहाँ यह नहीं कहा जा सकना कि → चिणि में नवीन वाद की ही उत्पनि होती है, न कि मूर ताब्द विदिशा में जाता है। अतः शब्द में प्रतिस्पलन = प्रतिघात अमिल है' - क्योंकि विश्रेणि में शब्दान्नर की उत्पनि की कल्पना में गौग्य है । इसकी अपेक्षा राघब से यही मानना उचित है कि ममणि में आगे बढ़ता हुआ शब्द ही विश्रेणि में जा कर अन्य भापायोग्यस्कन्ध का वासित करता है, जो विश्रणिस्थ श्रोता को सुनाई देते हैं । अतः शन्न में प्रनिघात पर्व उसकी कारणता की सिद्धि निराचाच होने में उसके घर पर पाल द्रव्यात्मक ही सिद्ध होगा, न कि गुणात्मक । सद को आकारागुण मानले गे गौरत क
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy