SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ * दीधितिकरणम इत्यादिन्यायात् । एवे 'घटादिना सममुदयाचलादेः दैशिकसम्बन्ध एवैकः कल्प्यते समवायवत्, न तु दिग्द्रव्यं, एकाकारप्रतीतौ तद्घटितानेकपरम्परासम्बन्धावगाहित्वानौचित्यादि ति नव्यमतमध्यपानम्, एवं सति मूर्तमात्रस्यैव दिक्त्वेन 'यस्यां दिशि घटः तस्यामेव पढ़' इतिप्रयोगानापति: । तस्मात् प्राच्यादिविभागेन कथविद विभिन्ना प्राच्यप्रतीच्योभयाधारत्वेन कथचिदेका चाकाशात्मिकैव दिमिति । * जयलता एतेनेति अपास्तमित्यनेनान्येति । पदादिना समं उदयाचला: वैशिकसम्बन्धः = देशिकविशेषणताख्यः संसर्ग एवैकः कल्प्यत - अनुमीयतं समवायवत् । यथा 'इट कपालमोचंट इतिप्रतात्या घटकसालयोः समवायसम्बन्ध एवं सिध्यति ननु तदतिरिक्तं द्रव्यं तदेव प्राच्यां घः' इत्यादिप्रतीत्या बालाद्यादैशिकविशेषणताभिधानः सन्बन्ध एवं सिध्यति न तु अतिरिक्त दिग्वल्पम् । यदि चातिरिक्तं दिग्भ्यं कल्प्यत नहि 'प्राच्यां घट. प्राच्यां पटः प्राच्यां मद:' इत्याकारिकायां विशिष्टबुद्धी स्वतन्त्रदिग्द्रव्यवटित - नाना परंपरासम्बन्धविषयकत्वकल्पनापत्तेः । न चेष्टानि: विशिष्टबुद्धित्वस्य विशेषणविशेष्यसम्बन्धगोचरत्वव्याप्यत्वादिति वाच्यम्, एकाकारप्रतीती समानाकारकविशिष्टप्रतीती अनुगतकसम्बन्धविषयकत्वसम्भवे तदितानेकपरम्परासम्बन्धावगाहित्यानी त्रित्यादिति नव्यमतमप्यपास्तम् । $10 निरुक्तन्नव्यमनापास्तत्वं हेतुमाह एवं सति घटादिना साकमुदयाचलादे: देशिकसम्बन्धाऽखण्डस्यैव स्वीकार सनि मूर्तमात्रस्यैव = केवलं मूर्ध्नानामेव दिक्वेन = दिकत्वप्रा'त्या. 'यस्यां दिशि घटस्तस्यामेव पट इतिप्रयोगाऽनापत्तिः, घटपदी विभिन्नदेशावच्छेदेनाऽवस्थितत्वात् । समवाययैकत्वेऽपि समवायिकारणभेदात यंत्रच घटः समवेतस्तत्रैव पट इति प्रयोगां भवितुं नार्हति तद्वदेव देशिकसम्बन्धस्यैकत्वेऽपि स्ववृनिताच्छेदकदेशभेदात् 'यस्यां दिशि घटस्तस्यामेव पट इतिप्रयोगोऽप कर्तुं न युज्यत । न चैवमस्ति अनि बहुमतदुपलम्भात तर स्वतन्त्रदशकसम्बन्धकल्पनापेक्षया प्राच्यादिविभागन कथञ्चिद्विभिन्ना प्राच्यप्रतीच्योभयाधारत्वेन = प्राचीस्थ - प्रतीचीरथपदार्थद्रयाधिकरणत्वेन कथञ्चिदेका चाकाशात्मिकंव विगिति स्वीकर्तव्यम् । प्राच्यादिविभागत तदेदानुपगमे 'प्राच्यां घन्' इतिप्रतीतिवत् प्रतीच्यां घट' इत्यादिप्रसङ्गः । प्रतिप्रदेश सर्वथा दीपगमे तु यस्यां दिशि घटस्तस्यामेव पट इति श्रीव्यवहारानुपपत्तिः । आकाशव्यतिरिक्तत्वे तु महागौरवमुक्तमेव । एवं नित्यानित्यत्व सामान्यविशेषात्मकत्वाभिलाप्यत्वानभिलायन सत्त्वासत्त्वादियुगलवृन्दमपि दिशि समयानुसारेण परिभावनीयं सुधीभिः । - - यत्तु दीधितिकृता 'दिक्काली नेश्वरादतिरिच्यते मानाभावस्तु तत्तत्कालीपाधि दिगुपाधिधिशिष्टादीश्वरादेव क्षण - दिन - प्राची प्रतीचीत्यादिव्यवहारोपपन्नरित्युक्तं तत्र मनोहारि ईश्वराय दिकालरूपत्वं तत्तज्जीवस्य वा ? इत्यन्त्राऽविन्गिमात. ईश्वरस्य प्राग (पृष्ठ ४१०-४० १) निरस्तत्वाचति दिक् । श्रेयसेऽस्तु महावीरो यत्कृपया समागतः । तर्कागमसुधोद्गारः कालदिशोर्निरूपणे ॥1॥ एतेन । इस विषय में नव्य विद्वानों का यह मन्तव्य है कि 'घटादि के साथ उदयाचल, अस्ताचल आदि के एक दैशिकसम्बन्ध की ही कल्पना की जाती है। जैसे गुण गुणी, क्रिया क्रियावान् आदि में एक अतिरिक्त समवाय नामक सम्बन्ध की कल्पना की जाती है ठीक वैसे ही यह भी सुज्ञेय है । अतः एक अतिरिक्त दिशाद्रव्य की कल्पना = अनुमिति करना ठीक नहीं है, क्योंकि तब 'पूर्व में पट है, पूर्व में पट है, पूर्व में मद है' इत्यादि एकाकारावगाडी प्रतीति में दिशाद्रव्य से घटित अनेक परम्परासम्बन्ध के अवगाहन की कल्पना करने का गौरव उपस्थित होगा, जो अनुचित है । इसलिए एक दैशिक सम्बन्ध की ही कल्पना करना ठीक है। इसलिए न तो दिशाद्रव्य आकाशात्मक है और न तो आकाशमिन्न स्वतन्त्र द्रव्य है, क्योंकि दोनों ही पक्ष में गौरव है मगर प्रकरणकार श्रीमदजी यह कह कर उपर्युक्त मन्तव्य का निराकरण करते हैं कि दिशा को आकाशात्मक न मानने पर तो दिशा मूर्तमात्रस्वरूप बनने से 'जिस दिशा में घट है उसी दिशा में पट है' इत्यादि प्रसिद्ध प्रतीति अनुपपत्र बन जायेगी. क्योंकि घट और पट का आधार मूर्तदेश एक नहीं है, विभिन्न है। इस प्रतीति की अनुपपत्ति से पूर्व पश्चिम आदि विभाग से कति भित्र एवं पूर्वस्थित एवं पत्रिमस्थित उभप पदार्थ की आधारता की अपेक्षा कथचित् एक दिशा का ही स्वीकार करना मुनासिव है; जो लाघव से आकाशात्मक ही सिद्ध डोगी, न कि अतिरिक्त द्रव्यात्मक ।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy