SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ * 'गङ्गायां घोष' इतिशाब्दबोधविमर्शः * व्युत्पत्तिवैचित्र्यात् । अत एव 'गङ्गायां घोष' इत्यत्र गङ्गातीरत्वेनोपस्थितिर्निराबाधा वस्तुतो 'यद्धर्मविशिष्टे लक्षणाप्रतिसन्धानं तद्धर्मविशिष्टस्यैवोपस्थिति: शाब्दबोधश्व' इति नियमादेव गङ्गापदाद् मङ्गातीरत्वेनोपस्थितिः । २९४ ॐ जयलता तत्र नव्याः समादधति व्युत्पत्तिवैचित्र्यादिति । स्थलविशेषनियन्त्रितव्युत्पत्तिमहिम्न इत्यर्थः, शक्तिलक्षणाभ्यामुपस्थितयोः प्रातिपदिकार्थयोः साक्षाद् भेदेनाऽन्योऽभ्यदुष्ट इति व्युत्पत्तिविशेषादिति यावत् । 'राजा पुरुषः' इत्यादी तयो: साक्षाद् भेदे - नाऽन्वयस्याऽव्युत्पन्नत्वेऽपि प्रकृते तान्त्रिकाणां स्वारसिकानुभवबलादेव तादृशव्युत्पत्तौ सङ्कोच आवश्यक एवेति न शक्तिलक्ष। णाभ्यामुपस्थितयोः क्वचित् प्रातिपदिकार्थयोः साक्षाद् भेदेनान्वयेऽपि दोष इति भावः । अत एवेति । एकपदशक्तिलक्षणाभ्यां भेदेन युगपदनेकप्रातिपदिकार्थान्चयबोधस्य क्वचिददुष्टत्वादेवेति । 'गङ्गायां घोष' इत्यत्र स्थले गङ्गातीरत्वेन धर्मेण गङ्गातीरस्य उपस्थितिः = स्मृतिः निराबाधा = अदुष्टा । अयं भावः 'गङ्गायां घोष' इत्यत्र गङ्गापदस्य शक्त्योपस्थिताया गङ्गाया लक्षणयोपस्थितेन तीरेण साकं भेदेनाऽन्वयोपगमे एव गङ्गातीरत्वेन गङ्गातीरे घोषान्वयः सम्भवति । 'गङ्गायां घोष' इत्यादी सम्भूयैकार्थबोधकत्वज्ञानानुरोधादेव लक्षणास्वीकारात्, अन्यथा 'गङ्गायां जलं तीरे घोष' इति पदद्वयाध्याहारादेवोपपत्ती लक्षणाया अनतिप्रयोजनत्वापत्तेः । अत एव च 'दण्डी चैत्रो द्रव्यं नीलं घटमानये' त्यादौ चैत्रो न दण्डी, घटो न नील' इत्यादिबाधधीकाले 'चैत्रो द्रव्यं घटमानयेत्यादिशाब्दबोधानुदयः सम्भूयो च्चारितत्वेन गृहीतानामेकं विनाऽन्यस्याऽबोधकत्वात् । ततश्चैकपदशक्यलक्ष्ययोः प्रातिपदिकार्थयोः साक्षाद् भेदेनाऽन्योऽदुष्ट इति फलितम् । - नन्वपदार्थगंगातीरत्वादेः शाब्दबोधविषयत्वे घटादेरपि तद्विषयत्वापत्तिरिति चेत् ? न, प्रकृतेऽपदार्थत्वस्य पदजन्यप्रतीत्यविषयत्वरूपत्वस्वीकारेण लक्षणया गङ्गापदजन्यस्मृत्यादी गंगातीरत्वस्यापि विषयत्वेन तस्याऽपदार्थत्वाभावादित्याशयेनाह वस्तुत इति । यद्धर्मविशिष्टे वस्तुनि लक्षणाप्रतिसन्धानं = लक्षणाग्रहः तद्धर्मविशिष्टस्यैव उपस्थितिः = स्मृतिः, शाब्दबोवेति नियमादेव नियमाभ्युपगमादेव, गङ्गापदात् लक्षणया गंगातीरत्वेन गङ्गातीरविषयिणी उपस्थितिः = स्मृति: निराबाधा, तादृशशाब्दबोधश्वेति गम्यम् । एतेन वृत्त्या पदजन्योपस्थित्यविषयस्यापि शाब्दबोधे भानोपगमे घटादिपदात् पटादिविषयकशाब्दबोधप्रसङ्गो दुर्निवार इति प्रत्युक्तम् यद्धर्मविशिष्टविशेष्यकशक्यसम्बन्धग्रहः तद्धर्मावच्छिन्नविशेष्यकमेव पदार्थस्मरणं शाब्दबोधश्वेति नियमोपगमेनैव घटादिपदात् पटादिविषयक शाब्दबोधानापत्तेः । तद्धर्मविशिष्टे लक्षणाग्रहस्य तेन रूपेणोपस्थिति = व्युत्पत्ति के बल से 'चित्रगु' समास के घटक गोपद के शक्यार्थ धेनु का गोपदलक्ष्यार्थ स्वामी में भेदसम्बन्ध से = स्वामित्व सम्बन्ध से अन्वय हो सकता है। एक ही काल में शक्यार्थ और लक्ष्यार्थ का भेदसम्बन्ध से अन्वय होने से ही तो 'गंगायां घोषः ' यहाँ गंगातीरत्वरूप से गंगातीर की उपस्थिति बिना किसी हिचकिचाहट के हो सकती है। आशय यह है कि 'गंगायां घोष:' इस वाक्य का 'गंगा (= विशिष्ट जलप्रवाह ) में गोशाला है' यह अर्थ पदशक्ति से प्राप्त होता है। मगर यह अर्थ बाधित है, क्योंकि जलप्रवाहस्वरूप गंगानदी के ऊपर गोशाला का होना नामुमकिन है । अतः शक्यार्थ जलप्रवाह के संबंधी तट में गंगापद की लक्षणा से 'गंगातट पर गोशाला' है' यह शाब्दबोध होता है, जो अबाधित एवं तात्पर्यानुसारी है । यहाँ गंगातीर की उपस्थिति इस तरह होती है गंगापद की शक्ति से गंगानदी की और लक्षणा से तीर की उपस्थिति होती है । पश्चात् गंगानदी का अम्बय भेदसम्बन्ध ( संयोगसंसर्ग) से तीर में होता है। इस तरह गंगातीर की स्मृति होती है। मगर दो नामार्थ में साक्षात् भेदान्वय सर्वधा निषिद्ध हो, तब तो गंगातीरत्वेन रूपेण गंगातीर की उपस्थिति नहीं हो सकती, क्योंकि दोनों ही प्रातिपदिकार्थ हैं । अतः तादृश बोध की अनुपपत्ति से शक्यार्थ और लक्ष्यार्थ में साक्षात् भेदसम्बन्ध से अन्वय मानना भी प्रामाणिक है। - यह सिद्ध होता है । इसलिए 'चित्रगु' इस समास में धेनु का स्वस्वामी पुरुष भेदसम्बन्ध से अन्वय होना भी प्रामाणिक है । - * शक्यता अवच्छेदक में भी प्रदशक्ति अबाधित नव्यनैयायिक वस्तुता इति । वास्तव में तो नियम यह है कि जिस धर्म से विशिष्ट वस्तु में लक्षणा का ग्रह ( = प्रतिसन्धान ) होता है, उसी धर्म से विशिष्ट वस्तु का स्मरण एवं शाब्दबोध होता है । इस नियम के अनुसार गंगातीरत्व धर्म से विशिष्ट गंगातीर में गंगापद की लक्षणा का प्रतिसन्धान होने से ही गंगातीरस्वरूप धर्म से तट की उपस्थिति और शाब्दबोध सिद्ध हो सकता है । यहाँ यह शंका हो कि “जैसे जिस धर्म से विशिष्ट वस्तु में लक्षणाग्रह होता है, उसी धर्म से विशिष्ट में
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy